________________ सुशीलनाममालायां प्रकुर्वाणं श्लिष्टां विवृतिकलित मष्टकताति / . त्रिसूत्री व्याख्यात्रा शुभतिलकमजयपि कृता॥ रतं न्यासोद्धारे स्वपरहितकारेऽतिरसिकं / स्तुवे तं सूरीशं प्रगुरुवरलावण्य मुनिपम् // 7 // पुरे बोटादाख्ये विमलगिरिसौराष्ट्रविषये / यदीयं जन्माभूत सुगुणगणभाग 'जीवन' गृहे // सदाशीलाढयानाममृत जननीनां सदुदरात्।। स्तुवे तं सूरीशं प्रगुरुवरलावण्यमुनिपम् // 8 // [ वसन्ततिलका-वृत्तम् ] विख्यातराजनगरे जिनचैत्ययुक्त। नन्दग्रहाशशिविक्रमवर्षमाघे॥ शुल्के दले च प्रतिपत्तिथि शुक्रवारे। श्रीनेमिसूरिवर पट्टप्रभावकस्य // 6 // लावण्यसूरिपमरणेर्बुधदक्षशिष्यस्तस्यान्तिषत्क मुनिराज सुशीलब्धम् // रम्यं किलाष्टकमिदं विबुधार्थजातमा पुष्पदन्तमनिशं पठतां शिवं स्यात् // 10 // [ युग्मम् ] // इति श्रीविजयलावण्यसूरीशाष्टकं समाप्तम् / / ['प्रगुरुदेव विरहगीत' ग्रन्थ में से उद्धत ] गच्छतः स्खलनं क्वापि, भवत्येव प्रभादतः। हसन्ति दुर्जनास्तत्र, समादधति सज्जना: // 1 // छद्मस्थेषु सदा स्खलदगतितया दोषप्रबन्धान्वये। नोहास्यास्पदमत्र दोषघटनायां स्यामहं धीमताम् // नो प्रार्थ्याः कृतिनो निसर्गगरिमावासा मया शोधने / येषां दोषगरण प्रमार्जनविधिः स्वाभाविकोऽयं ततः॥२॥