________________ तृतीयो मर्त्य विभाग: 117 * यातरनाम बन्धुवर्गस्य या जाया, यातर स्ताः परस्परम् // 806 / / * वारपत्नोनाम वीरपत्नी' वीरभार्यार, सा खी वोरजनस्य व / * कुलस्त्रीनामानि * स्यात् कुलबालिका' चैव, कुलखी कुलपालिका // 807 / / * प्रेयसीनामानि * प्रिया' प्राणसमा प्रेष्ठा, प्राणेशा' प्रेयसी तथा / दयिता हृदयेशा च, प्रणयिनी च वल्लभा // 808 // कान्ता' प्रेमवती११ चेति, प्रोक्ता लोके प्रियप्रिया / ___ * पतिनामानि * पति:' प्राणसमः प्रेयान् , प्रारणेश: प्रणयी' प्रियः // 806 // प्रेष्ठः पाणिग्रही कान्तः', पाणिग्राह' 0 श्च वल्लभ:११ / उपयान्ता१२ परिणेता१३, . भर्ता'४ भोक्ता'५ तथा धव:१६ // 810 // वरयिता' 7 विवोढा१८ च, रुच्य१६ श्च रमणो२० वरः२१ / दायतो हृदयेश 23 श्च, सेक्ता चेति प्रियः पतिः / / 811 //