________________ सुशीलानाममालायां * वधूटीनामानि * वधूटी' वध्वटी चैव, चिरण्टी च सुवासिनो // 801 // चरण्टो स्यान्चरिण्टी च, चिरिण्टी स्ववासिनी / ___ * पत्नोनामानि * पत्नी' पाणिगृहीती च, परिग्रहः समिणी // 802 // सधर्मचारिणी भार्या , द्वितोया सहधर्मिणी / ऊढा' क्षेत्रं. कल–११ च, करात्ती१२ गृहिरणो१३ जनी 4 // 803 // वधूः 15 जाया'६ तथा७ दारा:८,' _दारा१६ दार२० श्च गहिनी'। पुनः सहचरी 22 चेति, कथ्यते सहचारिणी // 804 // * पुरन्ध्रीनाम * पुरन्ध्री' स्याद् कुटुम्बिनी२, सा कुटुम्बवती जनी। * प्रजावतीनामानि * भ्रातुर्जाया' तथा भ्रातृ, जाया स्याच्च प्रजावती // 805 // * पुत्रवधूनामानि * . सूनोः स्नुषा' वधूटी च, जनी वधू श्च मन्यते /