________________ तृतीयो मर्त्य विभागः 85 * उच्छिष्टनामानि * भुक्तोच्छिष्ट' ञ्च पिण्डोलिः२, फैला' भुक्तसमुज्झितम् / फेलि' रित्यपि नामास्ति, भुक्त्वा व्यक्तस्य वस्तुनः // 644 // के उदरम्भरिनामानि * स्वोदर पूरक' श्चापि, कुक्षिम्भरि: स एव च / उदरम्भरि राख्यात, प्रात्मम्भरि निकृष्टकः / / 645 / / प्राङ्न' प्रौदरिक श्च, बुभुक्षा पीडितो जनः / सर्वान्नभक्षक' श्चैवं, सर्वान्नीन२ श्च कथ्यते // 646 // उदरपिशाचो' नाम, सर्व भुङ्क्ते हि सर्वभुक् / * मांसभक्षकनामानि * पिशिताशी' च शाष्कुलः, शौष्कलो मांसभक्षकः // 647 / / के उन्मत्तनाम के उन्मादसंयुतः प्रोक्त,-मुन्मदिष्णु स्तथापि वै / . * लुब्धनामानि * लुब्ध' श्च लोलुपो 2 लोलो', लोलुम श्चाभिलाषुकः / / 648 // लम्पटो' लालसो लिप्सुः , गृध्नु च गर्धन स्तथा। तृष्ण' चेत्यादि नामानि, लुब्धस्य कथ्यते बुधैः // 646 //