________________ 76 सुशीलनाममालायां भक्तमण्डं' प्रसाव श्च, प्रखवा-ऽच्छोदना -ऽऽस्रवाः / * श्रारणानामानि * श्राणा' सैव विलेपो स्यात्, तरला तरलं तथा // 86 // यवागू रुष्णिका' लोके, यवानां पाकतो भवेत् / * सूपस्यनामानि * सूप' श्च प्रहित इचापि, सूदोऽपि द्विदलान्नकम् // 560 / / व्यजनं' घृतशाकादि, तिलान्ने कृसरो' भवेत् / त्रिसरोऽपि तिलान्नस्य, नामास्ति व्यवहारतः // 561 // . * पूपस्यनामानि के. पिष्टकः' पारिशोल' इच, पूपो ऽपूप* इति स्मृतः / * पूलिका (पूरो) नामानि * पूलिका' पोलिका पोली', पूपिका पूपलो तथा // 562 // घृतपक्यो भवेत् पौलि', रभ्यूषो ऽन्योष एव च / / * तेमननामानि के तेमनं ' क्नोपनं तद्वन्, निष्ठान मुपसेचनम् // 563 //