________________ तृतीयो मर्त्यविभागः उद्वासन२६ स्तथा पिञ्जः२७, निर्वापरणं२८ निर्यातनम्२६ / प्रमय 0 श्चापि संक्षप्तिः१, मार:३२ प्रमथनं 33 तथा // 550 / / कदनं 4 क्षणनं 35 चैव, ज्ञेयं-निर्वासनं 6 तथा / स्यात् कर्तनं तथा छेदः२, ... * आततायिनामानि * कल्पनं वर्धनं पुनः / / 551 / / प्रथ घातोद्यतः स्याद् वै, आततायी च षडविधः / अग्निदो' गरद श्चैव, शखपाणि र्धनावहः // 552 // क्षेत्रहर' स्तथा दारहरो वै आततायिनः / स शैर्षच्छेदिकः' शीर्षच्छेद्यो यो बधमर्हति // 553 / / - * मृतनामानि * अथो मृतः' प्रभीतर श्च, परेता ऽपगतौ तथा / प्रेत श्चाऽऽलेख्यशेष इच, नामशेष स्तथैव च // 554 / / यशःशेषो पसम्पन्नौ , व्यापन्न श्चापि संस्थितः११ / परासु'२ श्चेति शब्दाः वै, प्रख्याता मृतवाचकाः // 555 // मृताहे दोयते दानमौर्ध्वदेहिकनामकम् / अपस्नानं मृतस्नान, तिलापः' पितृतपर्णम् // 556 // चिति' श्चित्या' चिता ज्ञेया, ऋजुः' स्यात् प्राञ्जलो ऽञ्जसः / * यक्षिण'- सरला दाराः, निवृत' स्तु शठ स्तथा // 557 //