________________ तृतीयो मर्त्यविभागः प्रत्युत्पन्न मति' नाम, तथा तत्कालधी रपि / कथ्यते दीर्घदर्शी' च, दूरदर्शी बुधैः किल // 506 // चिद्र पो' हृदयालु' श्च, सहृदयो ऽथ संस्कृतः / व्युत्पन्न: प्रहतः क्षुण्णः, अन्तर्वाणि' स्तु शाखवित्२ // 510 / / स्याद् वाक्पति' श्च वागीशः२, प्रवाक्' वावदूक स्तथा / वाचोयुक्ति मधु वग्रिमो , समुखः५ कथ्यते बुधैः / / 511 // प्रथ वदावदो' वक्ता, वदः स्याद् बहुगावाक् / वाचाट श्चापि वाचालः३, जल्पाकः कथ्यते बुधैः / / 512 / / यद्वदो' ऽनुत्तरः स्याद् वै, दुर्वाक ' तु कद्वद स्तथा। अधरो' हीनवादी' स्यादेडमूक' स्त्ववाक् श्रुतः२ // 513 / / कलामूक स्तथाऽनेडमूको ऽपि कथ्यते बुधः / / रवरणः' शब्दनः स्याद् वै, कुवादः' कुटिलाशय: // 514 / / कुचरोऽपि भवेन्नाम, लोहजो' ऽस्फुटवा तथा / काहल श्चाधमूकोऽवाक्, जडो गडो जड स्तथा / / 515 / / अथाऽसौम्यस्वरो' लोके, कथ्यतेऽस्वर एव हि-। त्रिदुरो' वेदिता चैवं, कथ्यते विन्दु रित्यपि / / 516 / / अथाऽभिवादक' श्चैव, वन्दारु:२ कथ्यते बुधैः / आशंसिता' तथा ऽऽशंसुः२, कद्वर' स्त्वति कुत्सितः२ // 517 // कटवरः स्यादथ क्षिप्नुः', निराकरिष्णु रप्यथ / विकस्वरो' विकासी स्यान्, मुखर श्चापि दुर्मुख:२ / / 518 //