________________ जगत्पूज्य-शास्त्रविशारद-जैनाचार्यश्रीविजयधर्मसूरीश गुरुदेवानामध्य॑म् / धर्मो विज्ञवरेण्यसेवितपदो धर्म भजे भावतः, धर्मेणावधुतः कुबोधनिचयो धर्माय मे स्यान्नतिः। धर्माचिन्तितकार्यपूर्तिरखिला धमस्य तेजो महत् , धर्मे शासनरागधैर्यसुगुणाः श्रीधर्म ! धर्म दिश // 1 //