SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ .42 प्राकृतशब्दरूपावलिः // अथ ऋषभशब्दः // एकवचनम् - बहुवचनम् प्रथमा रिसहो उसहो . रिसहा उसहा इत्यादि ऋणवृषभवृषौ वा / / 8 / 1 / 141 / / इत्यनेन ऋतो रिर्वा भवति / . // अथ वृषभशब्दः // एकवचनम् ' बहुवचनम् प्रथमा / उसहो वसहो / उसहा वसहा इत्यादि ___ // अथ दुःसहशब्दः // एकवचनम् ___ बहुवचनम् प्रथमा दूसहो दुसहो . दूसहा दुसहा इत्यादि . ___ निर्दुरोर्वा / / 8 / 1 / 13 // इत्यनेन निर् दुर् इत्येतयोरन्त्यव्यञ्जनस्य वा लुकि, लुंकि दुरो वा / / 8 / 1 / 115 / / दुरुपसर्गस्य लोपे सति उत ऊत्वं वा, पक्षे दुस्सहो दुस्सहा इत्यादि / // अथ दुःखितशब्दः // एकवचनम् बहुवचनम् . प्रथमा दुहिओ दुनिओ दुहिआ दुखिआ द्वितीया दुहिअं दुक्खिअं दुहिए दुखिए इत्यादि
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy