________________ 40 प्राकृतशब्दरूपावलिः // अथ निवृत्त-शब्दः // एकवचनम् . बहुवचनम् प्रथमा निवुत्तो निअत्तो निवुत्ता निअत्ता द्वितीया निवुत्तं निअत्तम् निवुत्ते निवुत्ता - निअत्ते निअत्ता . . इत्यादि . . // निवृत्त-वृन्दास्के वा / / 8 / 1 / 132 / / अनयोर्ऋत उद्धा भवति / // अथ निशाचर-शब्दः // एकवचनम् बहुवचनम् प्रथमा निसाअरो निसिअरो निसाअरा निसिअरा इत्यादि इ: सदादौ वा / / 8 / 1 / 72 / / इत्यनेन वेकारः / एवं निशाकरादयः / // अथ कुम्भकार-शब्दः // एकवचनम् बहुवचनम् प्रथमा कुम्भ-आरो कुम्भारो कुम्भ-आरा कुम्भारा इत्यादि / / पदयोः सन्धिर्वा / / 8 / 1 / 5 // इत्यनेन वा सन्धिः / // अथ सुपुरुष-शब्दः // एकवचनम् बहुवचनम् प्रथमा सु-उरिसो सूरिसो सु-उरिसा सूरिसा इत्यादि / पुरुषे रोः / / 8 / 1 / 111 / / इत्यनेन रुकारस्येकारः / प्रथमा