________________ प्राकृतशब्दरूपावलिः // अथ म्लेच्छशब्दः // एकवचनम् बहुवचनम् प्रथमा मिलिच्छो मिलिच्छा द्वितीया मिलिछं मिलिच्छे मिलिच्छा इत्यादि देववत् -- श्लोकादिम्लेच्छपर्यन्तेषु शब्देषु, लात् / / 8 / 2 / 106 / / इत्यनेन लकारात्पूर्व इकारः / बहुलाधिकारात् क्वचिन्न / क्लमस्य, कमो, प्लवस्य, पवो; विप्लवस्य, विप्पवो, शुक्लपक्षस्य, सुक्कपक्खो, इत्यादि क्रमशब्दस्यापि / कमो, कंमा, इत्यादि ॥अथ निर्वेदशब्दः // एकवचनम् बहुवचनम् प्रयमा निव्वेओ __ निव्वेआ द्वितीया निव्वेअं निव्वेए निव्वेआ इत्यादि // अथ संस्तुतशब्दः // . : एकवचनम् बहुवचनम् प्रथमा संथुओ संथुआ द्वितीया संथुरं संथुए संथुआ इत्यादि. // अथ प्रस्तरशब्दः // एकवचनम् बहुवचनम् प्रथमा . पत्थरो पत्थरा द्वितीया पत्थरं पत्थरे पत्थरा . इत्यादि