________________ - 26 प्राकृतशब्दरूपावलिः // अथोद्योतशब्दः // एकवचनम् बहुवचनम् / प्रथमा उज्जोओ . उज्जोआ द्वितीया उज्जोअं उज्जोए उज्जोआ इत्यादि .. एवं प्रद्योतखद्योतविपर्यासादयो ज्ञेयाः / द्यय्यर्यां जः // 8 / 2 / 24 / / इत्यनेन जः / वैद्यशब्दे तु / ऐत एत् / / 8 / 1 / 148 / / इत्यनेन ऐकारस्य एकारे कृते वेज्जो इति रूपं सिद्ध्यति / // अथ मार्गशब्दः // एकवचनम् बहुवचनम् .. प्रथमा मग्गो . . मग्गा द्वितीया मगं मग्गे मग्गा तृतीया मग्गेणं मंग्गेण मग्गेहि मग्गेहिँ मग्गेहिं इत्यादि / हूस्वः संयोगे इत्यनेन ह्रस्वः / // अथ विपाकशब्दः // एकवचनम् बहुवचनम् प्रथमा विवागो विवागा द्वितीया विवागं विवागे विवागा इत्यादि .