________________ सशत् 280 प्राकृतशब्दरूपावलिः चउतीसा-चतुस्त्रिंशत् छट्ठो-षष्ठः चउवीसा-चतुर्विंशतिः छप्पओ-षट्पदः / चुओ-च्युतः | छंमुहो-षण्मुखः चूओ-चूतः | छिहा-स्पृहा चत्तं-त्यक्तम् छमा-क्षमा, (पृथ्वी) चिण्णं-चीर्णम् छत्तं-छत्रम् चुण्णो-चूर्णः छउमं, छम्मं-छद्म . चयिऊणं, चविऊण-च्युत्वा छिरा-शिरा . चेइयं, चइत्तं-चैत्यम् | .. ज .. चिलाओ-किरातः जम्हा-यस्मात् चन्दिमा-चन्द्रिका जा-जाव-यावत् ची-वन्दणं, चेइअवन्दणं- . जच्चन्धो-जात्यन्धः . चैत्यवन्दनम् / ज़हट्ठियं-यथास्थितम् चुच्छं-तुच्छम् . जाईसरणं-जातिस्मरणम् चच्चरं-चत्वरम् जयपडाया-जयपताका चन्दो, चन्द्रो-चन्द्रः जक्खो-यक्षः चक्कवट्टी-चक्रवर्ती जसो-यशः चरित्तं-चरित्रम् जम्मो-जन्म . जंपिऊण-जल्पित्वा छीअं-क्षुतम् जिणदेसिओ-जिनदेशितः छुच्छं-तुच्छम् | जत्ता-यात्रा छुहा-क्षुधा, सुधा जारिसो-यादृशः छमी-शमी जढलं, जढरं-जठरम् छावो-शावः | जावज्जीवं-यावज्जीवम् छत्तिवण्णो, छत्तवण्णो-सप्तपर्णः | जइ-यदि .