________________ प्राकृतशब्दरूपावलिः 277 उज्जाणं-उद्यानम् एमेव, एवमेव-एवमेव उज्जावणं-उद्यापनम् / .. ओ उल्लं-आर्द्रम्. ओ-वणं-उत-वनम् उवहसिअं-उपहसितम् ओ-आरो-अपकारः उववासो-उपवासः ओ-आसो-अवकाशः ओहो-ओघः ऊसासो-उच्छवासः ओज्जरो-निर्झरः ऊहसियं-उपहसितम् ओप्पेइ-अर्पयति ऊआसो-उपवासः ओल्लं-आर्द्रम् ऊज्जाओ-उपाध्यायः ओ-यरिउं-अवतरितुम् ओहसियं-उपहसितम् एकइया, एगया-एकदा ओसारियं-अपसारितम् एगागारो-एकाकारः ओझाओ-उपाध्यायः एगत्थ-एकत्र ओआसो-उपवासः एत्तिअमेत्तं, एत्तिअमत्तं- ओसढं, ओसहं-औषधम् एतावन्मात्रम् ओहिनाणं-अवधिज्ञानम् एक्कारो-अयस्कारः ओसरइ-अपसरति एअं-एतत् .एगो, एक्को, एकल्लो-एकःकओ-कुतः एत्थ-अत्र कमसो-क्रमशः एत्थंतरम्मि-अत्रान्तरे कल्लाणं-कल्याणम् .. एरिसं-ईदृशम् काउं-कर्तुम् एरिसो-ईदृशः किंकिंति-किकिमिति एरावणो-ऐरावणः कम्मगरो-कर्मकरः एआरिसो-एतादृशः काऊण-कृत्वा