________________ 266 प्राकृतशब्दरूपावलिः स स्था१२ (भेच्या संसारी पोरनछ - तसथावरभेयओ संसारिणो दुविहा हवन्ति / જેમ અરિષ્ટનેમિ ભગવાને રાજીમતી ત્યાગ કરી તેમ જેઓ બ્રહ્મચર્ય सायरे छ तेसो ४यने पामे छ जहारिटुनेमिणा राइमई चत्ता तहा जे बंभचेरं चरन्ति ते उदयं पावन्ति। ॥संस्कृतशब्दानां प्राकृतम् // ___॥अकाराद्यनुक्रमाङ्कितम् // अ - आ . अक्षि-अच्छी आज्ञा-आणा. अभिमुखं-अहिमुहं आराधक:-आराहगो, आराहओ अमृतम्-अमयं आदर्श:-आयरिसो, आयसो अभिज्ञ:-अहिण्णू, अहिज्जो आज्ञप्ति:-आणत्ती. अभिमन्यु:-अहिमज्जू, आज्ञपनम्-आणवणं अहिमञ्जू अहिमन्नू आलान:-आणालो अस्थिर:-अथिरो आनन-आणणं अनुराग:-अणुराओ आदि:-आई अनन्त:- अणन्तो आदित्यः-आइच्चो अपमृत्युः-अवमिच्चू, आदर्शीभूतम्-आयरिसीहूयं अवमच्चू आलाप:-आलावो अवधि:-ओही, अवही आरामिक:-आरामिओ अथवा-अहव, अहवा आसक्ति:-आसत्ती अन्यत्र-अन्नहि, अन्नह, अन्नत्थ आश्रव:-आसवो अणुव्रतानि-अणुव्वयाई अश्वत्थामन्-आसत्थामो अल्पज्ञ:-अप्पज्जो, अप्पण्णू आगमज्ञः-आगमण्णू, | आगमज्जो