SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 27 . प्राकृतशब्दरूपावलिः ॥अथोस्रशब्दः / / एकवचनम् . बहुवचनम् प्रथमा . ऊसो - ऊसा द्वितीया ऊसं ऊसे ऊसा इत्यादि // अथ विस्रम्भशब्दः // एकवचनम् , बहुवचनम् प्रथमा वीसंभो वीसंभा द्वितीया वीसंभं वीसंभे वीसंभा इत्यादि .. // अथ विकस्वरशब्दः // एकवचनम् . . बहुवचनम् प्रथमा विकास विकासरा द्वितीया विकासरं विकासरे विकासरा __ इत्यादि // अथ नि:स्वशब्दः // एकवचनम् - बहुवचनम् प्रथमा नीसो नीसा . . द्वितीया नीसं नीसे नीसा इत्यादि / पक्षे निस्सो, निस्सा, इत्याद्यपि भवति, निर्गतं स्वं-द्रव्यं यस्मात् स निःस्वः / /
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy