SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः // अथ विश्वासशब्दः // एकवचनम् बहुवचनम् प्रथमा वीसासो वीसासा द्वितीया वीसासं वीसासे वीसासा - इत्यादि ... . . // अथ दुःशासनशब्दः // एकवचनम् बहुवचनम् प्रथमा दूसासणो . ' दूसासणा द्वितीया दूसासणं . . दूसासणे दूसासणा इत्यादि / निर्दुरोर्वा // .8 / 1 / 13 // इत्यनेन निर्-दुर्-इत्येतयोरन्त्यव्यञ्जनस्य वा लुक्, पक्षे दुस्सासणो इत्याद्यपि भवति // अथ पुष्यशब्दः // एकवचनम् - बहुवचनम् प्रथमा पूसो द्वितीया पूसं पूसे पूसा इत्यादि // अथ मनुष्यशब्दः // एकवचनम् बहुवचनम् . प्रथमा मणूसो मणूसा द्वितीया मणूसं मणूसे मणूसा इत्यादि - पूसा
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy