________________ प्राकृतशब्दरूपावलिः . 221 तृतीया | बुद्धीअ बुद्धीआ बुद्धीहि बुद्धीहिँ बुद्धीइ बुद्धीए / बुद्धीहिं ... पंचमी / बुद्धीअ बुद्धीआबुद्धित्तो बुद्धीओ बुद्धीउ बुद्धीइ बुद्धीए / बुद्धीहिन्तो बुद्धीसुन्तो बुद्धित्तो बुद्धीओ | बुद्धीउ बुद्धीहिन्तो षष्ठी बुद्धीअ बुद्धीआ बुद्धीणं बुद्धीण / बुद्धीइ बुद्धीए सप्तमी / बुद्धीअ बुद्धीआ . बुद्धीसुं बुद्धीसु / बुद्धीइ बुद्धीए संबोधनम् हे बुद्धी हे बुद्धि हे बुद्धीउ हे बुद्धीओ / हे बुद्धी ॥अथ कान्तिशब्दः // एकवचनम् / बहुवचनम् प्रथमा कन्ती .. कन्तीउ कन्तीओ कन्ती द्वितीया कन्ति . .कन्तीउ कन्तीओ कन्ती तृतीया / कन्तीअ कन्तीआ कन्तीहि कन्तीहिँ - कन्तीइ कन्तीए कन्तीहिं पंचमी / कन्तीअ कन्तीआ कन्तीओ कन्तीउ कन्तीइ कन्तीए . कन्तीहिन्तो कन्तीसुन्तो कन्तीओ कन्तीउ | कन्तीहिन्तो - षष्ठी कन्तीअ कन्तीआ कन्तीणं कन्तीण . कन्तीइ कन्तीए