________________ 208 .. प्राकृतशब्दरूपावलिः ॥अथ तिग्मशब्दः // एकवचनम् .. बहुवचनम् प्रथमा तिम्मं तिग्गं / तिम्माइँ तिम्माई तिम्माणि तिग्गाइँ ( तिग्गाई तिग्गाणि इत्यादि / ग्मो वा / / 8 / 2 / 62 // इत्यनेन ग्मस्य मो वा। ॥अथं ज्ञानशब्दः॥ . एकवचनम् बहुवचनम् प्रथमा जाणं नाणं जाणाइँ जाणाइं . जाणाणि णाणाइँ णाणाइं णाणाणि इत्यादि / ज्ञो ञः / / 8 / 2 / 83 // इत्यनेन ज्ञः सम्बन्धिनो बस्य लुग्वा। ॥अथ तीक्ष्णशब्दः // एकवचनम् बहुवचनम् प्रथमा तिक्खं तिण्हं (तिक्खाइँ तिक्खाई तिक्खाणि तिण्हाइँ तिहाई तिहाणि इत्यादि / तीक्ष्णे णः / / 8 / 2 / 82 // इत्यनेन तीक्ष्णशब्दे णस्य लुग्वा। ॥अथ श्मशानशब्दः // एकवचनम् बहुवचनम् प्रथमा मसाणं / साणाइँ मसाणाई 1 मसाणाणि