________________ 183 प्राकृतशब्दरूपावलिः . . षष्ठी (तास तासे तिस्सा तीसे तेसिं सिं ताणं . (तीअ तीआ तीइ तीए ताअ ताइ ताए सप्तमी ताहिं ताअ तीसुं तासुं / ताइ ताए . // तदश्च तः सोऽक्लीबे।। 8 / 3 / 86 / / इत्यनेन तद एतदश्च सौ परे सः // तदो णः स्यादौ क्वचित् / / 8 / 3 / 70 // इत्यनेन तदः स्थाने ण आदेशो भवति क्वचिल्लक्ष्यानुसारेण // वेदं तदेतदो डसाम्भ्यां से-सिमौ / / 8 / 3 / 81 // इत्यनेन इदम्-तद्-एतद्इत्येतेषां स्थाने डस्-आम्-इत्येताभ्यां सह यथाक्रमं से-सिम्इत्यादेशौ वा भवतः / ॥अथेदम्शब्दस्य रूपाणि // एकवचनम् बहुवचनम् . प्रथमा इमी इमिआ इमा / इमीउ इमीओ इमी इमिआउ इमिआओ इमिआ इमाउ इमाओ इमा द्वितीया इमि इमिअं इमं प्रथमाबहुवचनवत् तृतीया / इमीअ इमीआ इमीइ / इमीहि इमिआहिं इमीए इमिआअ . इमाहिं आहि इमिआइ इमिआए / आहिँ आहिं इमाअं इमाइ इमाए पंचमी (इमीअ इमीआ (इमीओ इमीउ (इमीइ इमीए / इमीहिन्तो इमीसुन्तो प्रथमाब