________________ प्रथमा प्राकृतशब्दरूपावलिः 177 ॥अथ स्नुषाशब्दः // एकवचनम् / बहुवचनम् प्रथमा सुण्हा सुसा (सुण्हाउ सुण्हाओ सुण्हा सुसाउ / सुसाओ सुसा ___इत्यादि / / स्नुषायां ण्हो नवा / / 8 / 1 / 261 / / इत्यनेन षस्य ग्रहः। ॥अथ ज्योत्स्नाशब्दः॥ एकवचनम् बहुवचनम् जोण्हा जोण्हाउ जोण्हाओ जोण्हा ___ इत्यादि मालावत् ॥अथ श्यामाशब्दः॥ एकवचनम् ... बहुवचनम् प्रथमा सामा ... सामाउ सामाओ / सामा . इत्यादि / अधो म-न-याम् / / 8 / 21 78 // इत्यनेन मस्य लुक्। ... ॥अथ व्रीडाशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा विड्डा .. . विड्डाउ विड्डाओ विड्डा इत्यादिालावत् / षष्ठी / 2 / 98 // इत्यनेन डस्य द्वित्वम् / स्यापि . .