________________ प्राकृतशब्दरूपावलिः पंचमी रमाअ रमाइ स्मत्तो रमाओ रमाए रमत्तो रमाउ रमाहिन्तो | रमाओ रमाउ / रमासुन्तो रमाहिन्तो षष्ठी (रमाअ रमाइ रमाणं रमाण रमाए सप्तमी (रमाअ रमाइ रमासु रमासु रमाए संबोधनम् हे रमे हे रमा , हे रमाउ हे रमाओ हे रमा || स्त्रियामुदोतौ वा // 8 / 3 / 27 // इत्यनेन स्त्रियां वर्तमानान्नाम्नः परयोर्जस्-शसोः स्थाने प्रत्येकं उत् ओत् इत्येतौ सप्राग्दी? वा भवतः / / हूस्वोऽमि // 8 / 3 / 36 // इत्यनेन स्त्रीलिङ्गस्य नाम्नोऽमि परे हुस्वो भवति / मालं, नई, इत्यादि / / ट-डस्-डेरदादिदेद्वा तु डसेः // 8 / 3 / 29 / / इत्यनेन स्त्रियां ट-डस्ङीनां स्थाने प्रत्येकं अत्, आत्, इत्, एत्, इत्येते चत्वार आदेशा भवन्ति डसे: पुनरेते सप्राग्दीर्घा वा / नात आत् / / 8 / 3 / 30 // इत्यनेन स्त्रियामादन्तानाम्नः परेषां टा-ङस्-ङिडसीनामादादेशो न भवति // वाप ए।। 8 / 3 / 41 / / इत्यनेनामन्त्रणे सौ परे आप एत्वं वा भवति / ॥अथ शृङ्खलाशब्दः // एकवचनम् बहुवचनम् प्रथमा संकला (संकलाउ- संकलाओ संकला द्वितीया संकलं संकलाउ संकलाओ संकला