________________ प्राकृतशब्दरूपावलिः. ॥अथैतच्छब्दः // एकवचनम् बहुवचनम् प्रथमा / एसो एस एते एए / इणं इणमो द्वितीया एतं एअं / एते एता / एए एआ तृतीया / एदिणा एदेणं एदेण / एतेहि एतेहिं एएहिँ एएणं एएण / एएहि इत्यादि पंचमी / एत्तो एत्ताहे. एअत्तो एआओ एआओ एआउ एआउ एआहि एआहि एआहिन्तो एएहिं एआहिन्तो | एआ एएहिन्तो एआसुन्तो / एएसुन्तो षष्ठी से एअस्स .. सिं एएसिं / एआणं एआण सप्तमी (एअस्सि एअम्मि : एएसुं एएसु एत्थ अयम्मि / ईअम्मि // वैसेणमिणमो सिना // 8 / 3 / 85 // इत्यनेनैतदः स्थाने सिना सह एस इणं इणमो इत्यादेशा वा / वैतदो ङसे त्तो-ताहे / / 8 / 3 / 82 // इत्यनेनैतदः परस्य ङसे: त्तो ताहे इत्यादेशौ वा // एरदीतौ म्मौ वा / / 8 / 3 / 84 / / इत्यनेनैतद एकारस्य ड्यादेशे