SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 148 . . . प्राकृतशब्दरूपावलिः षष्ठी एकवचनम् बहुवचनम्... अन्नयरस्स (अन्नयरेसि. / अन्नयराणं-ण सप्तमी अन्नयरस्सि अन्नयरम्मि अन्नयरेसुं अन्नयरेसु / अन्नयरत्थ अन्नयरहि संबोधनम् हे अन्नयर हे अन्नयरो हे अन्नयरे . ॥अथेतर-शब्दः // एकवचनम् बहुवचनम् प्रथमा इयरो - इयरे द्वितीया इयरं इयरे इयरा तृतीया इयरेणं इयरेण / इयरेहि इयरेहिं / इयरेहिँ पंचमी / इयरत्तो इयराओ / इयरत्तो इयराओ इयराउ इयराहि इयराउ इयराहि इयराहिन्तो इयरा इयरेहि इयराहिन्तो इयरेहिन्तो इयरासुन्तो इयरेसुन्तो इयरस्स / इयरेसिं इयराणं / इयराण सप्तमी / इयरस्सि इयरम्मि इयरेसुं / इयरत्थ इयरहिं / इयरेसु संबोधनम् हे इयर हे इयरो हे इयरे
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy