________________ 144 / प्राकृतशब्दरूपावलिः ॥अथ जल्पित शब्दः // ... एकवचनम् बहुवचनम् प्रथमा जंपिरो जंपिरा इत्यादि ॥अथ वेपितशब्दः // . एकवचनम् बहुवचनम् प्रथमा वेविरो , वेविरा इत्यादि // शीलाद्यर्थस्येरः / / 8 / 2 / 145 // इत्यनेनेर इत्यादेशः / बहुलाधिकारात् हसिओ रोविओ इत्याद्यपि भवति / हसनशीलो हसिरो, इत्यादि / एवमुच्छ्वसितादयः। ॥अथ युष्मदीयशब्दः / एकवचनम् बहुवचनम् प्रथमा तुम्हकेरो . तुम्हकेरा __ इत्यादि ॥अथास्मदीय-शब्दः // एकवचनम् बहुवचनम् प्रथमा अम्हकेरो . अम्हकेरा . इत्यादि // इदमर्थस्य केरः // 8 / 2 / 147 // इत्यनेन इदमर्थस्य प्रत्ययस्य केर इत्यादेशः / /