SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्राकृतशब्दरूपावलिः // अथ निष्पेषशब्दः॥ एकवचनम् . बहुवचनम् प्रथमा विप्फेसो निप्फेसा इत्यादि / / ष्प-स्पयोः फः // 8 / 2 / 53 // इत्यनेन फः / एवं निष्पावादयः / ॥अथ भीष्मशब्दः // एकवचनम् बहुवचनम् प्रथमा भिप्फो . भिप्फा इत्यादि / भीष्मे ष्मः // 8 / 2 / 54 // इत्यनेन फः / ॥अथ श्लेष्मशब्दः // ... एकवचनम् बहुवचनम् प्रथमा सेफो सिलिम्हो सेफा सिलिम्हा इत्यादि / श्लेष्मणि वा / / 8 / 2 / 55 / / इत्यनेन श्लेष्मशब्दे ष्म इत्यस्य फो वा / पक्षे / / लात् / / 8 / 2 / 106 // इत्यनेन लकारात्पूर्व इकारः / . ॥अथ ग्लानशब्दः॥ एकवचनम् बहुवचनम् प्रथमा गिलाणो गिलाणा इत्यादि ॥अथ विह्वल शब्दः / एकवचनम् बहुवचनम् प्रथमा / भिब्भलो विब्भलो भिब्भला विब्भला 1 विहलो विहला
SR No.004478
Book TitlePrakrit Shabda Rupavali
Original Sutra AuthorHemchandracharya
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages306
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy