________________ ( 62 ) अंगाईसु अबद्धा, नाणीहिं पयासिआ य जे ते अ। आएसा वीरस्स य, पंचसया णेगह नेसि // 271 // कुरुडुकुरुडाण नरओ, वीरंगुट्टेण चालिओ मेरू / तह मरुदेवी सिद्धा, अचंतं थावरा होउं // 272 // वलयागारं मुत्तुं, सयंभुरमणमि सव्व आगारा / मीणपउमाणएवं, बहु आएसा सुअअबद्धा // 273 // अंगादिष्वबद्धा-ज्ञानिभिः प्रकाशिताश्च ये ते च / आदेशा वीरस्य च, पंचशतान्यनेकधाऽन्येषाम् // 271 / / कुरुटोत्कुरुटयो नरको-वीराऽङ्गुष्ठेन चालितो मेरुः / तथामरुदेवी सिद्धा, अत्यंतस्थावरा भूत्वा // 272 // वलयाकारं मुक्त्वा, स्वयंभूरमणे सर्व आकराः / मीनपद्मानामेवं, बहुंधाऽऽदेशाः सूत्राऽबद्धाः // 273 // साहुगिहीण वयाई, कमेण पण बार पढमचरिमाणं / अन्नेसिं चउ बारस, चउत्थ पंचमवएगत्ता // 274 // साधुगृहस्थव्रतानि, क्रमेण पञ्च द्वादश प्रथमचरमयोः / अन्येषां चत्वारि द्वादश, चतुर्थपञ्चमव्रतयोरैक्यम् // 274 / / सड्डाणं हिंसालिय-अदत्त मेहुणपरिग्गहनिवित्ती। इय पण अणुव्वयाई, साहूण महत्वया एए. / / 275 //