________________ पंचसुत्त (5) मिच्छत्तमेसों, न इत्तो चवत्था, अणारिहमेअं; संसारिणो उ सिद्धत्तं, नाबद्धस्स मुत्ती, सहत्थरहिआ, अणाइमं बंधो पवाहेणं अईअकालतुल्लो, अबबंधणे वा मुत्ती पुणो बंधपसंगओ, अविसेसो अबद्धमुक्काणं अणाइजोगे वि विओगो कंचणोवलनाएणं, न दिदिक्खा अकरणस्स, नयादिटुंमि एसा न सहजाए निवित्ती, न निवित्तीए आयट्ठाणं, नयण्णहा तस्सेसा, न भव्वत्ततुल्ला नाएणं, न केवलजीवरूवमेअं, न भाविजोगाविक्खाए तुल्लत्तं, तया केवलत्तेण सयाविसेसओ, तहा सहावकप्पणमप्पमाणमेव; एसेव दोसो परिकप्पिआए, परिणामभेआ बंधाइभेउत्ति साहू; सव्वनयविसुद्धिए निरुवचरिओभयभावेणं; न अप्पभूअं कम्मं, न परिकप्पिअमेअं, न एवं भवादिभेओ न भावाभावो उ सिद्धी, न तदुच्छेदणुप्पाओ, न एवं समंजसत्तं, नाणाइमंतभवो, न हेउफ़लभावो, तस्स तहा सहावकप्पणमजुत्तं निराहारनयकओ निओगेणं; तस्सेव तहाभावे जुत्तमेअं सुहुममट्ठपयमेअं विचिन्तिअंव्वं महापण्णाएत्ति; अपज्जवसिअमेव सिद्धसुक्खं, इत्तो चेवुत्तमं इमं, सव्वहा अणुस्सुगत्तेणंतभावाओ, लोगंतसिद्धिवासिणो एए, जत्थ य एगो तत्थ,निअमा अणंता; अकम्मुणो गई पुव्वपओगेण अलाउप्पभिइनायओ; निअमो अओ चेव अफुसमानगईए गमणं, उक्करिसविसेसओ इअं, अव्वुच्छओ भव्वाण अणंत भावेण, एअमणताणतयं, समया इत्थ नायं, भव्वत्तं जोगयामित्तमेव केसिंचि पडिमाजुग्गदारुनिंदसणेणं, ववहारमयमेअं, एसोऽवि तत्तंग, पवित्तिविसोहणेण अणेगंतसिद्धीओ निच्छ्यंगभावेण, परिसुद्धो उ केवलं, एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा, एअप्पिअत्तं खलु इत्थ लिंगा; ओचित्तपवित्तिविनेअं संवे