________________ श्रुत रत्नरत्नाकरे mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm गरहामि दुक्कडं जगं अरहंतेसु वा, सिद्धेसु वा; आयरिएसु वा, उवज्झाएसुवा, साहूसुवा, साहुणीसु वा, अन्नेसु वा धम्मट्ठाणेसु माणगिज्जेसु पूअणिज्जेसु, तहा माईसु वा, पिईसु वा, बंधुसु वा मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु मग्गट्टिएसु मग्गसाहणेसु अमग्गसाहणेमु, जं किंचि वितहमायरियं अणायरिअव्वं अणिच्छिअव्वं पावं पावाणुबंधिः सुहुमं वा बायरं वा; मणेण वा, वायाए वा, कारण वा; कयं वा, काराविअं वा, अणुमोइअं वा; रागेण दोसेण वा, मोहेण वा; इत्थ वा जम्मे, जम्मंतरेसु वा; गरहिअमेअं दुक्कडमेअं उज्झियव्वमेअं; विअणि मए कल्लाणमित्तगुरुभगवंतवयणाओ; एवमेअंति रोइअं सद्धाए; अरिहंतसिद्धसमक्खं गरहामि अहमिण; दुक्कडमेअं उझियव्वमेअं इत्थ मिच्छामिदुक्कडं मिच्छामिदुक्कडं मिच्छामिदुक्कडं होउ मे एसा सम्म गरिहा, होड़ मे अकरणनिअमो, बहुमयं ममेअंति इच्छामि अणुसहि अरहंताणं भगवंताणं, गुरूणं कल्लाणमित्ताणंति; होउ मे एएहिं संजोगो, होउ मे एसा सुपत्थणा, होउ मे इत्थ बहुमाणो, होउ मे इओ मुक्खबीअंति; पत्तेसु एएसु अहं सेवारिहे सिआ आगारिहे सिआ, पडिवत्तिजुत्ते सिआ, निरइआरपारगे सिआ, संविग्गो जहासत्तीए सेवेमि सुकडं; अणुमोएमि सव्वेसिं अरहंताणं अगुट्ठाणं, सव्वेसि सिद्धाणं सिद्धभावं, सव्वेसिं आयरिआणं आयारं सव्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसिं साहूणं साहुकिरिअं, सव्वेसिं सावगाग मुक्खसाहणजोगे; सव्वेसिं देवाणं सव्वेसि जीवाणं होउकामागं कल्लाणासयाणं मग्गसाहणजोगे; होउ मे एसा अगुमोअणा-सम्मं विहिपुब्विआ, सम्मं सुद्धासया सम्मं.पडिवत्तिरूवा, सम्म निरइआरा, परम गुण जुत्तअरहंताइसामत्थओ; अचिंतसत्तिजुत्ता