________________ गेहिधर्मः सुखं साध्यो, यथाशक्तिविधानतः / तस्मिन्श्रद्धावताऽऽराध्या, शुद्धेयं द्वादशव्रती // 87 // तथाहि-निर्मन्तवो न हन्तव्याः, सङ्कल्पात् त्रसजन्तवः / . . . कन्यालीकादि नो वाच्यं, स्थूलासत्यं हि कहिचित् .. // 88 // ग्राह्यं नादत्तमन्येषां, रत्नस्वर्णतणादिकम् / नाब्रह्म सर्वथा सेव्यं, परिणीतस्त्रियं विना // 89 // कार्य निजेच्छया मानं, नवभेदे परिग्रहे। नोल्लङ्घनीया मर्यादा, कृता दिक्षु दशस्वपि // 90 // कर्तव्यं मानमन्नादि-त्यादिभोगोपभोगयोः / वर्जनीयोऽनर्थदण्डोऽपध्यानाचरितादिकः // 91 // विधेयं विधिना सामा-यिकं च घटिकाद्वयम्। ह्रासाद् दिग्व्रतमानस्य, धार्य देशावकाशिकम् // 92 // चतुर्विधश्चतुष्पां , प्रतिपाल्यश्च पौषधः / संविभागोऽतिथिभ्योऽयं, व्रतद्वादशके विधि: // 93 // गृहिधर्मद्वादशात्मा, यदि चित्तोदयाचले। . तत्त्वधुतिरुदेति स्म, तदा भवतमोऽगमत् // 94 // कर्मकाकारवोऽनश्यत्, मोक्षमार्गः स्फुटोऽभवत् / ' विकसत्पुण्यपद्मोघः, सुप्रभातमजायत // 15 // दानतः सम्पदो भोगाः, शीलं सौभाग्यभाग्यदम् / तपः कर्मच्छिदे लब्धौ, भावः सर्वार्थसिद्धिकृत् // 96 // प्रत्यूहोपशमः कीर्तिः, प्रतिष्ठा विश्ववश्यता। भोगाः स्वर्गापवर्गों च, सर्वं सिद्ध्यति दानतः // 97 // पूज्यन्ते जगति दिव्य-द्रुमणिकम्बुगोघटाः / . .. काष्ठोपलास्थिपशुमृत्प्रकारा अपि दानतः // 98 // પs