________________ गृहचैत्यान्तिकं गत्वा भूमिसंमार्जनादनु / . परिधाया वस्त्राणि मुखकोशं दधात्यथ // 73 // मनोवाक्कायवस्त्रेषु भूपूजोपस्करस्थितौ / शुद्धिः सप्तविधा कार्या देवतापूजनक्षणे // 74 // पुमान् परिदधेन्न स्त्रीवस्त्रं पूजाविधौ क्वचित् / . न नारी नरवस्त्रं तु कामरागविवर्द्धनम् // 75 // भृङ्गारानीतनीरेण संस्नाप्याङ्गं जिनेशितुः / रूक्षीकृत्य सुवस्त्रेण पूजां कुर्यात्तत्तोऽष्टधा . // 76 // सच्चन्दनेन घनसारविमिश्रितेन कस्तूरिकाद्रवयुतेन मनोहरेण / रागादिदोषरहितं महितं सुरेन्द्रैः श्रीमज्जिनं त्रिजगतीपतिमर्चयामि 77 जातीजपाबकुलचम्पकपाटलाद्यैर्मन्दारकुन्दशतपत्रवरारविन्दैः / संसारमाशकरणं करुणाप्रधानं पुष्पैः परैरपि जिनेन्द्रमहं यजामि।। 78 // कृष्णागुरुप्ररचितं सितया समेतं कर्पूरपूरसहितं विहितं सुयत्नात् / धूपं जिनेन्द्रपुरतो.गुरुतोषतोऽहं भक्त्योत्क्षिपामि निजदुष्कृतनाशनाय 79 ज्ञानं च दर्शनमथो चरणं विचिन्त्य पुञ्जत्रयं च पुरतः प्रविधाय भक्त्या। चोक्षाक्षतैश्च करणैरपरैरपीह श्रीमन्तमादिपुरुषं जिनमर्चयामि // 80 // सन्नालिकेरपनसामलबीजपूरजम्बीरपूगसहकारमुखैः फलैस्तैः / स्वर्गाद्यनल्पफलदं प्रमदप्रमोदाद्देवाधिदेवमसमप्रशमं महामि॥ 81 // सन्मोदकैर्वटकमण्डकशालिदालिमुख्यैरसंख्यरसशालिभिरनभोज्यैः / क्षुत्तृव्यथाविरहितं स्वहिताय नित्यं तीर्थाधिराजमहमादरतो यजामि विध्वस्तपापपटलस्य सदोदितस्य विश्वावलोकनकलाकलितस्य भक्त्या उद्योतयामि पुरतो जिननायकस्य दीपं तमःप्रशमनाय शमाम्बुराशेः८३ तीर्थोदकै(तमलैरमलस्वभावं शश्वनदीनदसरोवरसागरोत्थैः / दुर्वारमारमदमोहमहाहिताय संसारतापशमनाय जिनं यजामि॥ 84 // 32