________________ द्विगुणश्चतुर्गुणो वा चतुरस्रः पट्टक: करप्रमितः / स्थविरयुवश्रमणकृते सूक्ष्मे स्थूलेऽपि च विभाषा - // 17 // कल्पत्रयं निजाङ्गाऽऽयाम सार्द्धकरयुग्मविस्तारि / तत्र द्वौ सूत्रमयावेकस्तूर्णामयो ज्ञेयः / // 18 // कल्पेन येन भिक्षा चैत्ये गमनञ्च तेन चान्यानि / कार्याणि नैव कुर्याद् द्वौ सूत्रमयौ ततो भणितौ // 19 // ध्यानार्थमनलसेवा-तृणग्रहणवारणार्थमुपकारि / कल्पग्रहणं ग्लाना-य मृतपरिधापनार्थञ्चं // 20 // ऊर्णामये च कल्पे बहिःकृते शीतरक्षणं भवति / .... यूकापनकावश्या-य रक्षणं भूषणत्यागः // 21 // सार्द्धकरयुगं दै-येऽष्टाविंशत्यंगुलानि विस्तारे / उत्तरपटसंस्तरको विनोत्तरपटं तु दोष: स्यात् // 22 // साध्व्याः पुनरुपकरणान्यवग्रहाऽनन्तकं तथा पटः / अझैरुकश्चरणिका तदुपरि चान्तर्निवसनी स्यात् // 23 // षष्ठी बहिर्निवसनी कञ्चुक उपकक्षिकाऽष्टमी कथिता / वैकक्षिका च नवमी संघाटी स्कन्धकरणी च // 24 // तत्रावग्रहवसनं नौ संस्थानं वराङ्गरक्षार्थम् / एकं प्रमाणतस्तद् घनमसृणं देहमाश्रित्य / // 25 // पट्टोऽपि भवेदेको भजनीयो निजशरीरमानेन / छादयति गुह्यवसनं प्रतिबद्धो मल्लकक्षेव // 26 // अझैरुकोऽपि ते द्वे गुणानश्छादयेत्कटीदेशम् / . जानुप्रमाणं चरणिकाऽपि लसिकाया (?) इवाऽस्यूता // 27 // निजजङ्घार्द्धद्वयसी लीनतराऽन्तर्गता निवसनी स्यात् / बाह्या त्वाप्रपदीना-दवरकबद्धा कटीदेशे // 28 // 128