________________ // 24 // // 25 / / ग्राह्या च जयपताका, राधावेधं विधाय नन्वेषा। . इत्यादिभिरुपमानैः, सुदुष्करा भवति जिनदीक्षा अथवेयं प्रव्रज्या, सुदुष्करा भवति कातरनराणाम् / वीराणां मोक्षसुखा-भिलाषिणां हन्त सुकरैव अपरं च सर्वमपि धर्मकृत्यमिह भावतः कृतं सफलम् / स्यादिति भावविशुद्ध्या, परिपाल्याऽसौ सदा भद्रैः इति दीक्षाविधिमेनं, यो भव्यजनः करोति भावेन / स भवेत्परमानन्दः, सूरिः सज्ज्ञानचारित्रः अथ तस्मिन्नेव भवे, भवान्तरे वा मनुष्यसंबद्धे / हत्वा मोहं लब्ध्वा, च केवलं शिवपदं लभते // 26 // // 27 // // 28 // // 1 // श्रीमद् आनन्दविजयगणिविरचितम् ॥अन्नायउंछकुलकम् // अन्नायउंछगहणे कयचित्तो निक्खमिज्ज वसहीए। को नाम नाणपमुहे रयणे विक्किज्ज पिंडत्थी आहारे खलु सुद्धी दुलहा समणाण समणधम्मम्मि / ववहारे पुण सुद्धी गिहिधम्मे दुक्करा. भणिआ अणहीआ खलु जेणं पिंडेसण-सिज्ज-वत्थ-पाएसा / तेणाऽऽणिआणि जइणो कप्पंति न पिंडमाईणि पिंडं सिज्जं च वत्थं च चउत्थं पायमेव य। अकप्पिअं न इच्छिज्जा पडिगाहिज्ज कप्पिअं पिंडं असोहयंतो अचरित्ती इत्थ संसओ नत्थि। ' चारित्तम्मि असंते सव्वा दिक्खा निरत्थिआ // 2 // // 3 // // 4 // // 5 // 45