SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ // 68 // // 69 // // 70 // // 71 // // 72 // // 73 // जैमिनीयाः पुनः प्राहुः सर्वज्ञादिविशेषणः / देवो न विद्यते कोऽपि यस्य मानं वचो भवेत् तस्मादतीन्द्रियार्थानां साक्षाद्दष्टुरभावतः / नित्येभ्यो वेदवाक्येभ्यो यथार्थत्वविनिश्चयः अत एव पुरा कार्यो वेदपाठः प्रयत्नतः / ततो धर्मस्य जिज्ञासा कर्तव्या धर्मसाधनी नोदनालक्षणो धर्मो नोदना तु क्रियां प्रति / प्रवर्तकं वचः प्राहुः स्वःकामोऽग्निं यजेद्यथा प्रत्यक्षमनुमानं च शाब्दं चोपमया सह / अर्थापत्तिरभावश्च षट् प्रमाणानि जैमिनेः तत्र प्रत्यक्षमक्षाणां संप्रयोगे सतां सति / आत्मानो बुद्धिजन्मेत्यनुमानं लैङ्गिकं पुनः शाब्दं शाश्वतवेदोत्थमुपमानं प्रकीर्तितम् / .. प्रसिद्धार्थस्य साधादप्रसिद्धस्य साधनम् . दृष्टार्थानुपपत्त्या तु कस्याप्यर्थस्य कल्पना / क्रियते यद्बलेनासावपत्तिरुदाहृता प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते / / वस्तुसत्तावबोधार्थं तत्राभावप्रमाणता जैमिनीयमतस्यापि संक्षेपोऽयं निवेदितः / एवमास्तिकवादानां कृतं संक्षेपकीर्तनम् नैयायिकमतादन्ये भेदं वैशेषिकैः सह / न मन्यन्ते मते तेषां पञ्चैवास्तिकवादिनः षष्ठदर्शनसंख्या तु पूर्यते तन्मते किल / लोकायतमतक्षेपात् कथ्यते तेन तन्मतम् 21 // 74 // // 75 // // 76 // // 77 // // 78 // // 79 //
SR No.004452
Book TitleShastra Sandesh Mala Part 02
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2005
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy