________________ मल्लि शल्यहरोस्तु विन्धनपुरे 8, पार्श्वस्तथाऽऽशापुरे 9, नाभेयो बत घोषकीपुरवरे 10, शान्तिर्जिनोऽर्यापुरे॥७॥ श्रीधारानगरेऽथ वर्धनपुरे श्रीनेमिनाथः पृथक् 12, 13, श्रीनाभेयजिनोऽथ चन्द्रकपुरी स्थाने 14, सजीरापुरे 15 / ___ श्रीपार्थो जलपद्र-दाहडपुरस्थानद्वये 16-17, सम्पदं, देयाद् वोऽरजिनश्च हंसलपुरे 18, मान्धातृमूलेऽजितः 19 // 8 // आदीशो धनमातृकाभिधपुरे 20, श्रीमण्डलाख्ये पुरे, तुर्यस्तीर्थकरो 21, ऽथ चिक्खलपुरे श्रीपार्श्वनाथः श्रिये 22 / श्रीवीरो जयसिंहसंज्ञितपुरे 23, नेमिस्तु सिंहानके 24, श्रीवामेयजिनः सलक्षणपुरे 25, पार्श्वस्तथैन्द्रीपुरे 26 // 9 // शान्त्यै शान्तिजिनोऽस्तु ताल्हणपुरे-२७, ऽरो हस्तिनाद्येपुरे 28, श्रीपार्श्वः करहेटके 29, नलपुरे 30, दुर्गे च नेमीश्वरः 31 / .. श्रीवीरोऽथ विहारके 32, स च पुन श्रीलम्बकर्णीपुरे 33, खण्डोहे किल कुन्थुनाथ 34, ऋषभः श्रीचित्रकूटाचले 35 // 10 // आद्यः पर्णविहारनामनि पुरे 36, पार्श्वश्च चन्द्रानके 37, वक्यामादिजिनो 38, ऽथ नीलकपुरे जीयाद् द्वितीयो जिनः 39 / आद्यो नागपूरे 40 ऽ थ मध्यकपुरे श्री अश्वसेनात्मजः 41, श्रीदर्भावतिकापुरेऽष्टमजिनो 42, नागादे श्रीनमिः 43 // 11 // श्रीमल्लिर्धवलक्कनामनगरे 44, श्री श्रीजीर्णदुर्गान्तरे 45, श्रीसोमेश्वरपत्तने च पणभृल्लक्ष्मा जिनो 46 नन्दतात्। विंशः शङ्खपुरे जिनः 47, सचरमः सौवर्त्तके 48, वामनस्थल्यां नेमिजिनः 49, शशिप्रभजिनो नासिक्यनाम्न्यां पुरिः 50 // 12 // श्रीसोपारपुरे 51, ऽथरूणनगरे 52, चोरूगले, ५३ऽथ प्रति ष्ठाने पार्श्वजिनः 54, शिवात्मजजिनः श्री सेतुबन्धे 55, श्रिये। श्रीवीरो वटपद्र 56, नागलपुरे 57, ऽष्ठक्कारिकायाँ 58 तथा, श्रीजालन्धर 59, देवपालपुरयोः 60, श्रीदेवपूर्वे गिरौ 61 // 13 // चारुप्ये मृगलाञ्छनो जिनपति-६२, नैमिश्रिये द्रोणके 63, नेमी रत्नपुरे-६४, ऽजितोऽर्बुकपुरे 65, मलिश्च कोरण्टके 66, पार्थो ढोरसमुद्रनीवृति ( ?) 67, सरस्वत्याह्वये पत्तने 68, कोटाकोटिजिनेन्द्रमण्डपयुतः शान्तिश्च शत्रुञ्जये 69 // 14 // श्रीतारापुर-वर्धमानपुरयोः श्रीनाभिभू-सुव्रतौ, 70-71, नाभेयो वटपद्र-गोगुपुरयोः 72-73, चन्द्रप्रभः पिच्छने। ओड्कारेऽद्भुततोरणं जिनगृहं 75, मान्धातरि त्रिक्षणं 76, नेमिर्विक्कननाम्नि 77, चेलकपुरे श्रीनाभिभू-७८ भूतये॥ 35 // .. (स्त्रग्धरावृत्तम्) लेख संग्रह 330