SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ 59 . नं.२४८-२२ मंत : इति प्रकीर्णकावचूरिः श्री गुणरत्नसूरिकृता ।।श्री।।शुभं भवतु / / कल्याणमस्तु / / २३मात : / / अर्हम् / / चतुःशरणविषमपदविवरणम् साव० सह अवद्येन पापेन वर्त्तन्त इति... શ્રી નિત્યવિનય જીવનમણી વિજયજી જૈન પુસ્તકાલય, ચાણસ્મા ॥६॥अहोचतुःशरण विषम पार विवरगं साब. सह-अवधेन पापेन वर्तत इति सावधाः मुजते इति योगाः मनोवा कायव्यापारा: सावद्याथ्यते योगाश्वसावययोगाः विरमरंग विरनिस्तेषांनसामायिकेन कियत इत्यध्याहार्य-उत्कीर्तनमुत्कीर्तना सा चतुरिंश तिस्तवेनकि. गुरगाः तानदर्शनचारियाद्या विद्यनयेषांते गणनास्तेषां प्रतिपत्ति भीतरांग. सावन्दन केनकि. नया सवलन सबवितमात्मनः सानिचास्वारगंतस्पनिंदननिदान पुन: करिष्यामीत्युपगमनं साप्रतिक्रमणेनकि.कित्सनं चिकित्सा प्रगस्पा नीचाररूपा भावग्रस्य चिकित्साका साकायोगिकि. तथाएगा:निरत्यादयो धरणं धारण तेषां धारणा गुगधारणा सा प्रत्यारव्याननकि शिसमुचये उक्तं संक्षेपात: सामापिकाः एषां पलगा मपिसामायिका रीना माचार पंचक विससिक्षण पसपदर्शनादिविहिदोपस्वरूपनार्थ गायापहमार चारित हैद जनशासनामादिरीतरीने सामापिक रति भाषाया अप्पमावान् कपंचं सामायिकेन विधिः क्रियान इत्याह सावधा: सपापाः इतरेच निरवयाः यथा यथासंरसन सावद्यानां जनतः इतराएगा त्या मेवनतोरिशोधिस्तेन कियत रतितात्पर्यार्थ:२उक्तासामायिकनचारित्राचारशुद्धिः अपदर्शना चारशहिमाह रंस० सपने वबुध्यते यथाऽवस्थिततत्वस्वरूपेण पदार्था भनेनेनिदर्शनं सम्पनई तस्य आचारो दर्शनाचारस्तस्य परविधस्यविधिः चतविशते रात्मनां जीरानां तीर्थंकरसंबंधिनी स्तरनं स्वरःक्रियते यत्र सर्विशत्यात्मस्वरः तेन तुर्थ शत्यात्मस्तवेन किंभूतेन प्रत्यस्ता अतिशायिनोसोकोद्योतकरारयो ये गुणस्तेषांकीर्तनं वर्णनं नट्रपेण केषां रादिजया नि ना उपशांतमातादयः तेषांमध्ये वरा घातिकर्मचतश्यायेग सामान्यकेवलिनस्तेषामन्त्राव इनास्तीकरा जिनवरंद्रास्लेषामि नरेत्येवे व्यारव्या संघमुकरः सेवागमपिदेवानांदुमकार के सदैवेतिप्रावशिक्षाकर्ममालासगनारतस्ततः संयमुकुरादन्यामहानपिनुकुंट: बादिकृतीविसर एवाभिमानादिहेतुविनकर्मापचयकारित्वात् 1 लीगचंदरपातोपियामे कालमरणशिलायां करनिति मंडकपबनिका सपणेवनप:किरणसहस्सपरेनडेणेव सौम्पलेयाद्रिका उम्पधिकेनकषायलोकविजयंकता ध्यानोपयोगप्रयुक्तचित्तेन विभूतिमताचित्रणचित्र नाम्बा प्रसिडेनान्पन महर्षिाचंद्रकवेध्यं राधाधेधनंमंस केवलसाशकेवलज्ञानरूपंसमधति केवलज्ञानेनसममायुःपरिक्षीणमुत्तमसेश्या गतीर एवंपूर्वोत्तप्रकारेगमयामिता:स्तुताःसंस्तारकगजेंद्रमास:तसुसम नरेंद्रादि प्रीठागतेंद्रस्वैपमारोहंति सुसं० सुरवस्प मुक्तिपुरब स्य शुभस्यवासंक्रांतिः संसारदुःरवाएनिमत्यप्रासिं मदनु 122 अतिप्रकीर्णावरि:ोरलसनिकता ॥श्री मुभभग // कल्याणमस्तु / પ્રતદર્શન
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy