________________ परिशिष्ट-१ कामविडंबणचुक्का कलिमलमुक्का विविक्कचोरिका / पावरयसुरयरिक्का साहू गुणरयणचञ्चिक्का / / 39 / / . टि. कः पापमलः / विविक्तः पृथक्कृतं चौर्य यैः / पापरजःप्रवर्तकसुरतमुक्ताः।।३९।। भव. कामविडम्बनानां प्रति चुक्का- इति तत्क्षये प्रवृत्ताः / कलमलेन पापेन मुक्ताः / - त्यक्तचौर्याः। पापरजःसुरतरिक्ताः / मैथुनशून्याः / चच्चिकशब्दादादेश्यो ... मण्डितशब्दार्थः / साधुनां गुणरत्नमण्डिताः / / 39 / / बाला. कामना विडंबणाथी छूटा, कलेश पाप तेणइं रहित, छोडी छे चोरी जेणइ, पापरज संयुक्त जे सुरत कहेतां मैथुन तेणे रहित साधू गुणरूपीआं रतन तेणई मंडित छई / / 39 / / साहुत्तसुट्ठिया जं आयरियाई तओ य ते साहू / ... साहुभणिएण गहिया ते तम्हा साहुणो सरणं / / 40 / / टि. साधुत्वेन (साधुत्वे) सुष्टु स्थिताः साधुत्वेन समाहिता वा / / 40 / / अव. साधुत्वेन सुस्थिताः ये साधवः / ततः तस्मादाचार्यादयः साधवः साधुमणितेन गृहीताः ते . साधवः शरणम् / / 40 / / बाला. साधूपणइ भले आचरइं रह्या ते साधू जे भणी आचार्य प्रमुख ते पणि साधू कहीइ / साधू कहेता ते आचार्य उपाध्याय प्रमुख सर्वसाधूमांहि आव्या ते ते माटइं सर्व साधू शरण होजो / / 40 / / ... पडिवनसाहुसरणो सरणं काउं पुणो वि जिणधम्म / पहरिसरोमंचपवंचकंचुचियतणू भणइ / / 4 / / अव. प्रतिपन्नः साधुशरणः पुनरपि जिनधर्म शरणं कृत्वा प्रहर्षरोमाञ्चप्रपञ्चकचकाञ्चिततनु भणति / / 41 / / / बाला. इणें प्रकारिं पडिवज्यु छ साधुनूं शरण जेणइ एहवो भव्यजीव शरण करवानि काजै वली श्री .. जिनधर्मनुं / उत्कृष्टो जे हर्ष तेणे करा उल्लस्या अउठ कोडि रोमराय तेहनो जे विस्तार ते रूपीउ जे कांचूउ तेणइं करी शोभित शरीर में जेहनूं एहवो भव्यजीव कहे छै / / 41 / / 'जिअलोअ बंधुणो' ए गाथाथी माडी दशगाथाइ श्री साधुनुं शरण कीधुं हवे श्री जिनधर्मनुं शरण करई छई।