________________ निरूपसर्गः] [65 | नाम व्याख्या गाथा निरुपसर्गः निरोधः निर्ग्रन्थः 142 173 निर्जरा 9/7 1/4 निर्बन्धः निर्भयः निर्भासनम् निर्ममत्वम् निर्मलबोधः 129 33 1/35 4/55 निर्लज्जाः निर्वर्तनम् = जन्माधुपसर्गरहितो मोक्षः / प्र. = निरोधनं निरोधः प्रलयकरणम् / ध्या. = ग्रन्थः कर्माष्टविधं मिथ्यात्वाविरतिदुष्टयोगाश्च / तज्जयहेतोरशठं संयतते यः स निर्ग्रन्थः // 142 // प्रश. = बांधवधनेन्द्रियसुखत्यागात्त्यक्तभयविग्रह: साधुः / / ____ त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहंकारममकारः // 173 // प्रश. = निर्जरा वेदना विपाक इत्यनर्थान्तरम् / त.भा. = विपाकात्तपसा वा कर्मपरिशाटो निर्जरा / त.उ. = आग्रह: / यो.बि. = इहलोकादिसप्तभयविप्रमुक्तः / ध्या. = वस्त्वंशविविक्तीकरणात्मिका दीप्तिः / त.उ. = रागस्यैकस्य प्रतिपक्षभूतम् / यो.शा. निर्मलबोधोप्येवं शुश्रूषाभावसम्भवो ज्ञेयः / शमगर्भशास्त्रयोगाच्छ्रुतचिन्ताभावना सारः // 6 // षो. = स्वतन्त्रतादोषात् / गु. = तथाध्यवसायेनाप्रच्युतिः / त.उ. .. = तात्त्विकसंसारनैर्गुण्यावधारणम् / उ.र. = नारयतिरियनरामरभवेसु निव्वेयओ वसइ दुक्खं / अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि // 12 // वि. = निव्वेओ चागिच्छा तुरियं संसारचारयगिहस्स / स.स. = नैर्गुण्यपरिज्ञानेन भवचारकाद्विरक्तता / यो.वि. = भववैराग्यम् / सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति, विषयेष्वनभिषङ्गः / यो.शा. = विषयानभिष्वङ्गः / त.उ. = औत्सुक्यव्यावृत्तिः / श्रा. = विधिनिषेधान्यतर उपदेशः / सा. = सूत्रार्थभ्याम् अप्रकाशम् / त.उ. = उपचारपरिहाररूपः / यो.बि. 4/6 1/6 1/35 109 निर्वेदः 6/12 2/15 1/2 निवृत्तिः निवेदनम् 399 51 1/20 369 निशीथम् निश्चयः