________________ 26] [योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा / नाम उपयुक्तः उपयुक्त श्रवणम् उपयोगः उपलम्भनम् उपवास: उपशमः उपश्रा = ज्ञेयप्रत्याख्येयपरिज्ञापरः / सा. = ईर्यासमित्यादिसंशुद्धिपूर्वकम् / सा. = निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं / भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं // पं. 1/2 = उपयुज्यत इति ‘उपयोग:' ग्रहणपरिणामः / गु. 4/98 = उपयुज्यतेऽनेनेति साकारानाकारादिः / ध्या. = सूक्ष्मार्थावगाहनम् / त.उ. 1/35 = उपावृत्तस्य दोषेभ्यः सम्यग्वासो गुणैः सह। ... उपवासः स विज्ञेयो न तु देहस्य शोषणम् // 241 // ब्र.सि. 241 = अवराहेऽवि महंते कोहाणुदओ वियाहिओवसमो / स.स. 44 = भस्मच्छन्नाग्निवत् मिथ्यात्वमोहनीयस्यानन्तानुबन्धिनां च क्रोध-मान-माया-लोभानामनुदयावस्था / यो.शा. - 2/2 = कषायेन्द्रियनिग्रहः / अ. 10/5 = द्वेषः / 2/62 * एष मे शिष्यः...इत्यपेक्षा पक्षाभ्युपगमस्वरूपा.. भवत्युपश्रा / गु. 2/63 = उपसंपत् ज्ञानाद्यर्थं गुर्वन्तराश्रयणम् / पं. 12/3 = तयहीणकज्जगहणे वयणं उवसंपया उवगमस्स / ___ सा पुण तिविहा भणिया नाणे दंसणचरित्ते य / सा. = उपसम्पद् नाम-अन्यरूपापत्तिः / गु. 4/117 = तथोपसंपत्तिः, ज्ञानाद्यर्थं गुर्वन्तराश्रयणम् / सा. = त्रिसन्ध्यप्रणमादिविनयरूपम् / यो.बि. = उपस्थापनं पुनर्दीक्षणं पुनश्चरणं पुनर्वतारोपणमित्यनर्थान्तरम् / त.भा. 9/22 = संवररूपम् / ध.प. = उपाधिभिः उपादेयताबुद्धि-आहारादिदशसंज्ञाविष्कंभफलाभिसन्धिरहितत्वलक्षणैर्निर्मलभावमानीतम् / उ.प. .230 = आचारगोचरविनयं स्वाध्यायं वाऽऽचार्यादनु तस्मादुपाधीयत इत्युपाध्यायः, उपसंपदासा. 58 उपस्थानम् उपस्थापनम् 55 उपादेयम् उपाधिपरिशुद्धम् उपाध्यायः