________________ 24] [योगग्रन्थव्याख्यासंग्रहः नाम व्याख्या गाथा उत्तराध्ययनानि उत्थानम् उत्सर्गसमितिः उत्सर्गसूत्रम् उत्सर्गापवादसूत्रम् उत्सर्गौत्सर्गसूत्रम् उत्सर्गः उत्सर्गापवादौ 781 = आचारात्परतः पूर्वकाले यस्मादेतानि पठितवन्तो - यतयस्तेनोत्तराध्ययनानि / त.उ.. 1/20 = चित्तस्याप्रशान्तवाहिता / षो. 14/3 = कफ-मूत्र-मलप्रायं निर्जन्तुजगतीतले / यत्नाद्यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् // 40 // यो.शा. 1/40 = स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिः / त.भा. = प्रलम्बग्रहणनिषेधकम् / उ.र. 133 = निषेधैकवाक्यतापन्नविधिपरम् / उ.र. 133 = निषेधोत्तरनिषेधप्रधानम् / उ.र. 133 = सामान्योक्तो विधिः / उ.प. = दव्वादिएहिं जुत्तस्सुस्सग्गो जदुचियं अणुट्ठाणं / रहियस्स तमववाओ उचियं चिनरस्स न उ तस्स // 784 / / उ.प. 784 = उत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धि नयति तैस्तैः पर्यायैर्भावानिति / उ.प. = वीर्योल्लासः / यो.बि. 411 = तुल्लेवि तेण दोसे पक्खविसेसेण जा विसेसुत्ति / (सूत्रोत्तीर्णम्) सा णिस्सियत्ति सुत्तुत्तिण्णं तं बिंति मज्झत्थो // 4 // ध.प. = निकाचितस्य प्रकृत्यादिबन्धरूपेणावस्थितस्योदयावलिकाप्रविष्टस्य प्रतिक्षणं यो विपाकानुभवः सः / त.उ. 1/3 = उच्चोच्चतराद्याचरणस्थितिबद्धचित्तः / यो.बि. 186 = निजपरगणनारूपलघुचित्तभावेनोदारः / षो. 14/12 = महाशयो गाम्भीर्यादिगुणोपेतत्वेन महाचेताः / यो.बि. 193 = चरित-कल्पितभेदम् / ध्या. = उद्दिट्ठाहाराईण वज्जणं इत्थ होइ तप्पडिया / दसमासावहि सज्झायझाणजोगपहाणस्स // 16 // वि. 10/16 = बद्धाभिलाषः / सा. उत्सर्पिणी 17 उत्साहः उत्सूत्रम् उदयः उदात्तः उदाहरणम् उद्दिष्टवर्जनप्रतिमा . 48 उद्युक्तः 62