________________ स्याद्वादः] [139 नाम व्याख्या गाथा 150 853 स्याद्वादः = विभज्यवादः / उ.र. 99 = सकलनयसमूहात्मकवचनम् / द्वा. 6/24 = सप्तभङ्ग्यात्मकः / द्वा. 2/12 स्वकीयजनः = नालप्रतिबद्धादिः / षो. 13/9 स्वच्छन्दयतिपरिणाम: = भगवदबहुमानगर्भतया संसारमोचकादिपरिणामवत् प्रत्यपायबहुलतयाऽशुभ एव / उ.र. स्वप्नम् = निद्रासंवलितमनोविज्ञानविशेषरूपम् / पं. 2/14 = निद्रोपहतचित्तव्यापाररूपम् / यो.श. स्वरूपहिंसा = प्राणव्यपरोपणत: हिंसा / उ.र. स्वसमयः = चरणकरणाद्यनुयोगभेदभिन्नः / उ.र. स्वसमयप्रज्ञापकः = जो हेउवायपक्खंमि हेउओ आगमे य आगमिओ / सो ससमयपण्णवओ सिद्धंतविराहगो अण्णो // 151 // उ.र. 151 = जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ। सो ससमयपन्वओ सिद्धंतविराहगो अण्णो // 853 / / उ.प. स्वाग्रहः = अनागमिकार्थभिनिवेशः, * भावशुद्धिविपर्ययलक्षणः / अ. 22/4 = अशास्त्रीयानुष्ठानाभिनिवेशः / पं. 12/50 स्वाध्यायः = प्रणवपूर्वाणां मंत्राणां जपः / द्वा. 22/2 = सुष्ठ आ-मर्यादयाऽध्यायः-अध्ययनम् / पं. 19/3 = सुष्ठ शोभनं आ-अभिव्याप्तयाऽध्ययनं स्वाध्यायः, * स्वं स्वकीयमध्ययनं वा / षो. स्वानुभवः = स्वप्रातिभप्रमाणम् / प्र. स्वाभाविकम् = अविकृताभ्यन्तरपरिणतिप्रादुर्भूतम् / उ.र. स्वास्थ्यम् = स्वास्थ्यं तु निरूत्सुकतया प्रवृत्तेः / ध. [ह] हरणम् = परकीयस्यादत्तस्यैव स्वीकारो हरणम् / अ.म. = निनिमित्तं परदुःखोत्पादनेन स्वस्य द्यूत-पापाद्यनर्थसश्रयेण ___वा मनःप्रमोदो हर्षः / यो.शा. 1/56 हास: = विस्मयादिषु वक्त्रविकासात्मकः / गु. हिंसा = प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा, हर्षः 4/2