________________ 126] | नाम सतताभ्यासः 949 सतां प्रवृत्तिः सत्कर्मस्थाः सत्कारः 44 325 263 सक्रिया सत्क्षयोपशमः सत्त्वः [योगग्रन्थव्याख्यासंग्रहः व्याख्या गाथा = नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यताऽऽपादक मातापितृविनयादिवृत्तिः / उ.प. = नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यतापादक मातापितृविनयादि वृत्तिः / ध.प. = नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यतापादक___ मातापितृविनयादिवृत्तिः सतताभ्यासः / उ.र. 186 = उपसर्जनीकृतस्वार्थप्रधानीकृतपरार्थरूपा / षो. 3/7 = स्वसिद्धान्ताऽविरुद्धक्रियास्थिताः / यो.वि. = अभ्युत्थानासनदान-वंदनाद्यनुव्रजनादिः / श्रा. = आसनप्रदानादिव्यापारः / षो. = प्रवरवस्त्राभरणादिभिरभ्यर्चनम् / ल.वि. = शिष्टसमाचाररूपा / यो.बि. 88 = सानुबन्धमिथ्यात्वमोहादिमलप्रलयविशेषः / यो.बि. 350 = सुकृतोत्साहः / ल.वि. 25 = अवैक्लव्यम् / त.उ. का. 1/13 = वीर्योत्कर्षः / द्वा. 18/8 = वीर्योत्कर्षः / यो.बि. 359 = प्रतिपन्नक्रियानिर्वाहणम् / द्वा. 12/14 = गुरुसुत्ताणुन्नायं जं हियमियभासणं ससमयम्मि / ' अपरोवतावमणघं तं सच्चं निच्छियं जइणो // 11 // विं. 11/11 = आदर: करणे प्रीतिरविघ्नः संपदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् // 24 // द्वा. 23/24 = आदर: करणे प्रीतिरविघ्नः सम्पदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् // 368 // ब्र.सि. 368 = आदरः करणे प्रीतिरविघ्नः सम्पदागमः / जिज्ञासा तन्निसेवा च, सदनुष्ठानलक्षणम् // 123 / / यो.दृ. 123 = आदरः करणे प्रीतिरविघ्नसंपदागमः / जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् // 29 // अध्या. 10/29 = मोक्षफलम् / पञ्च. = परिशुद्धबाह्ययतना / द्वा. 7/31 सत्प्रतिज्ञत्वम् सत्यधर्मः सदनुष्ठानम् सदाचारः