________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-2-6-6-1 (506) 451 प्रधूपयेत् वा न तां० / तस्य स्यात् परः काये व्रणं आमृज्यात् वा प्रमृज्यात् वा न तां० / सः स्यात् परः काये व्रणं संवाहयेत् वा परिमर्दयेत् वा न तां० / तस्य स्यात् परः काये व्रणं तैलेन वा धृतेन वा वसया वा मक्षयेत् वा अभ्याञ्जयेत् वा न तां० / सः स्यात् पर: काये व्रणं लोध्रेण वा, उल्लोलयेत् वा उद्वर्तयेत् वा नो तां० / तस्य स्यात् परः काये व्रणं शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा न तां० / तस्य स्यात् परः काये व्रणं वा गण्डं वा अरतिं वा पुलकं वा भगन्दरं वा अन्यतरेण वा शखजातेन आच्छिन्द्यात् वा विच्छिन्द्यात् वा न तां० / तस्यं स्यात् परः अन्य० जातेन आच्छिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निहरेत् वा विशोधयेत् वा अरतिं वा पुलकितं वा भगन्दरं वा आमृज्यात् वा प्रमृज्यात् वा न तां० / तस्यं स्यात् परः काये गण्डं वा संवाहयेत् वा परिमर्दयेत् वा न तां० / तस्य स्यात् पर: काये गण्डं वा तैलेन वा3 प्रक्षयेत् वा अभ्यञ्जयेत् वा न तां०२ / तस्य स्यात् परः काये गण्डं वा लोध्रेण वा. उल्लोलयेत् वा उद्वर्तयेत् वा न तां० / तस्य स्यात् पर: काये गण्डं वा, शीतोदकविकटेन वा उष्णोदकविकटेन वा उच्छोलयेत् वा प्रधावयेत् वा न तां० / तस्य स्यात् परः काये गण्डं वा अन्यतरेण वा शस्त्रजातेन आच्छिन्दयेत् वा विच्छिन्दयेत् वा अन्य० शस्त्र० आच्छिन्द्य वा विच्छिन्द्य वा पूर्व वा शोणितं वा निहरेत् वा विशोधयेत् वा न तां स्वादयेत् / तस्य स्यात् परः काये स्वेदं वा जल्लं वा निहरेत् वा विशोधयेत् वा न तां० / तस्य स्यात् पर: काये अक्षि-मलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निहरेत् वा न तां० / तस्य स्यात् पर: काये दीर्घा: वाला: वा दीर्घानि रोमाणि वा दीर्घ श्ववौ वा दीर्घाणि कक्षा-रोमाणि वा दीर्घाणि बस्तिरोमाणि वा कृन्तेत् वा संस्थापयेत् वा न तां० / तस्य स्यात् परः काये शीर्षत: लिक्षां वा यूकां वा निहरेत् वा विशोधयेत् वा न तां स्वादयेत् वा न तां नियमयेत् वा। तस्य स्यात् परः अङ्के वा पल्यङके वा स्वापयित्व पादौ आमृज्यात् वा प्रमृज्यात् वा। एवं अधस्तनः गमः पादादौ भणितव्यः / तस्य स्यात् पर: काये अङ्के वा त्वक्वतयित्वा (स्वापयित्वा) हारं वा अर्द्धहारं