________________ 394 2-1-7-2-1 (493) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन आचाराङ्गसूत्रे श्रुतस्कन्ध-२ चूलिका - 1 अध्ययन - 7 उद्देशक - 2 . ___ अवग्रह प्रतिमा पहला उद्देशक कहा, अब दुसरे उद्देशक का प्रारंभ करतें हैं, यहां परस्पर यह संबंध है कि- प्रथम उद्देशक में अवग्रह का स्वरुप कहा, अब इस दुसरे उद्देशक में अवग्रह संबंधित शेष विधि कहतें हैं... I सूत्र // 1 // // 493 // से आगंतारेसु वा. अणुवीड़ उग्गहं जाइज्जा, जे तत्थ ईसरे० ते उग्गहं अणुण्णविज्जा कामं खलु आउसो ! अहालंदं अहापरिण्णायं वसामो जाव आउसो ! जाव आउसंतस्स उग्गहे जाव साहम्मिआए ताव उग्गहं उग्गिहिस्सामो, तेण परं विहरिस्सामो०। से किं पुण तत्थ उग्गहंसि एवोग्गहियंसि जे तत्थ समणाण वा माहणाण वा० छत्तए जाव चम्म-च्छेदणए वा तं नो अंतोहिंतो बाहिं नीणिज्जा बहियाओ वा नो अंतो पविसिज्जा, सुत्तं वा नो पडि बोहिज्जा, नो तेसिं किंचिवि अप्पत्तियं पंडिणीयं करिज्जा / / 493 // II संस्कृत-छाया : स: आगन्तागारेषु वा, अनुविचिन्त्य अवग्रहं याचेत, यः तत्र ईश्वरः, तस्य अवग्रहं अनुज्ञापयेत्- कामं खलु आयुष्मन् ! यथालन्दं यथापरिज्ञातं वसामः यावत् हे आयुष्मन् ! यावत् आयुष्मतः अवग्रहे यावत् साधर्मिकाः तावत् अवग्रहं अवग्रहीष्यामः, तेन परं विहरिष्यामः। स: किं पुनः तत्र अवग्रहे एव अवगृहीते, यः तत्र श्रमणानां ब्राह्मणानांo छत्रक: वा यावत् चर्मच्छेदनकः वा, तं न अन्तर्गतात् बहिः नयेत्, बहिर्गतात् वा न अन्तः प्रविशयेत्, सुप्तं वा न प्रतिबोधयेत्, न तेषां किचिदपि अप्रीतिकं प्रत्यनीकतां कुर्यात् // 493 // III सूत्रार्थ : साध धर्मशाला आदि स्थानों में जाकर सोच-विचार कर अवग्रह की याचना करे।