________________ 378 2-1-6-2-2 (488) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन I सूत्र // 2 // // 488 // से भिo जाव समाणे सिया से परो आहट्ट अंतो पडिग्गहगंसि सीओदगं परिभाइत्ता नीहट्ट दलइज्जा, तहप्प० पडिग्गहगं परहत्थंसि वा परपायंसि वा अफासुयं जाव नो पडि०, से य आहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरिज्जा, से पडिग्गहमायाए पाणं परिदृविज्जा, ससिणिद्धाए वा भूमीए नियमिज्जा। से० उदउल्लं वा ससिणिद्धं वा पडिग्गहं नो आमज्जिज्ज वा, अह पुण विगओदए मे पडिग्गहए छिण्णसिणेहे तह० पडिग्गहं तओ० संजयामेव० आमज्जिज्ज वा जाव पयाविज्ज वा। से भि० गाहा० पविसिउकामे पडिग्गहमायाए गाहा० पिंड० पविसिज्ज वा नि०, एवं बहिया वियारभूमी वा विहारभूमी वा गामा० दुइज्जिज्जा, तिव्वदेसियाए जहा बिइयाए वत्थेसणाए, नवरं इत्थ पडिग्गहे, एयं जलु तस्स० जं सव्वद्वेहिं सहिए सया जइज्जासि त्तिबेमि // 488 // II संस्कृत-छाया : सः भिक्षुः वा यावत् सन्, तस्य परः आहृत्य अन्त: पतद्ग्रहे शीतोदकं परिभाज्य निसार्य दद्यात्, तथाप्रकारं० पतद्ग्रहं परहस्ते वा परपात्रे वा अप्रासुकं यावत् न प्रतिगृह्णीयात् / सः च आहृत्य प्रतिगृहीतं स्यात्, क्षिप्रमेव उदके प्रक्षिपेत् / सः पतद्ग्रह आदाय पानं परिष्ठापयेत्, सस्निग्धायां वा भूमौ नियच्छेत्- प्रक्षिपेत् / स: भिक्षुः वा० उदकार्द्र वा सस्निग्धं वा पतद्ग्रहं न आमृज्यात् वा न प्रमृज्यात् वा० अथ पुन: विगतोदकं मम पात्रं छिन्नस्नेहं तथाप्रकारं० पतद्ग्रहं, ततः संयतः एव० अमृज्यात् वा यावत् प्रतापयेत् वा। से भिक्षुः वा० गृहपतिकुलं प्रवेष्टु कामः पतद्ग्रहं आदाय गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेत् वा निष्क्रामेत् वा, एवं बहिः विचारभूमी वा विहारभूमी वा ग्रामानुग्रामं गच्छेत् / तीव्रदेशीया यथा द्वितीयायां ववैषणायां, नवरं अत्र पदत्ग्रहे, एतत् खलु तस्य० यत् सर्वार्थ: सहित: सदा यतेत इति ब्रवीमि || 488 // III सूत्रार्थ : गृहस्थ के घर में गए हुए साधु या साध्वी ने जब पानी की याचना की और गृहस्थ