________________ .श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-5-1-6 (480) 347 * से णं परो नेता वइज्जा० भ० ! आहर एयं वत्थं सीओदगवियडेण वा उच्छोलेत्ता वा पहोलेत्ता वा समणस्स णं दाहामो० एय० निग्योसं तहेव नवरं मा एयं तुमं वत्थं सीओदग० उसि० उच्छोलेहि वा पहोलेहि वा, अभिकंखसि, सेसं तहेव जाव नो पडिगाहिज्जा, से णं परो ने० आ० भ० ! आहरेयं वत्थं कंदाणि वा जाव हरियाणि वा विसोहित्ता समणस्स णं दाहामो, एय० निग्योसं तहेव, नवरं मा एयाणि तुमं कंदाणि वा जाव विसोहेहि, नो खलु मे कप्पड़ एयप्पगारे वत्थे पडिग्गाहित्तए, से सेवं वयंतस्स परो जाव विसोहित्ता दलइज्जा, तहप्प० वत्थं अफासुयं नो प० / सिया से परो नेता वत्थं निसिरिज्जा, से पुटवा० आ० भ० ! तुमं चेव णं संतियं वत्थं अंतेअंतेणं पडिलेहिज्जिस्सामि, केवली बूया आo, वत्थंतेण बद्धे सिया कुंडले वा गुणे वा हिरण्णे वा सुवण्णे वा मणी वा जाव रयणावली वा पाणे वा बीए वा हरिए वा, अह भिक्खू णं पु० जं पुव्वामेव वत्थं अंतो अंतेण पडिलेहिज्जा // 480 / / II संस्कृत-छाया : इत्येतानि आयतनानि उपातिक्रम्य अथ भिक्षुः जानीयात् चतसृभिः प्रतिमाभिः वस्त्रं अन्वेष्टुम्, तत्र खलु प्रथमा प्रतिमा, स: भिक्षुः वा औद्देशिकं उद्दिष्टं वस्त्रं याचेत (याचिष्ये), तद्यथा- जङ्गमिकं वा यावत् तूलकृतं वा, तथाप्रकारं वस्त्रं स्वयं वा न याचेत, पर:० प्रासुकं प्रति० प्रथमा प्रतिमा। अथ अपरा द्वितीया प्रतिमा- सः भिक्षुः वा प्रेक्षितं वस्त्रं याचिष्ये, गृहपतिः वा कर्मकरी वा सः पूर्वमेव आलोकयेत्, हे आयुष्मन् ! वा ददासि मह्यं इत: अन्यतरं वस्त्रम् ? तथाप्रकारं वस्त्रं स्वयं वा० पर:० प्रासुकं एषः लाभे० प्रति० द्वितीया प्रतिमा / अथ अपरा तृतीया प्रतिमा- सः भिक्षुः वा सः यत् पुन: तं अन्तरीयं वा उत्तरीयं वा तथाप्रकारं वस्त्रं स्वयं० प्रति० तृतीया प्रतिमा। अथ अपरा चतुर्थी प्रतिमा- स:० उत्सृष्टधामिकं वखं याचिष्ये, यत् च अन्ये बहवः श्रमण वनीपकाः न अवकाङ्क्षन्ते, तथाप्रकारं० उज्झित० वस्त्रं स्वयं० पर:० प्रासुकं यावत् प्रति० चतुर्थी प्रतिमा। इत्येतासां चतसृणां प्रतिमानां यथा पिण्डैषणायां स्यात् एतया एषणया अन्वेषयन्तं परः वदेत्- हे आयुष्मन् ! श्रमण ! समागच्छ त्वं मासेन वा, तुभ्यं वयं अन्यतरं वस्त्रं दास्यामः, एतत्प्रकारं निर्घोषं श्रुत्वा निशम्य स: पूर्वमेव आलोकयेत्- हे आयुष्मन् ! वा०, न खलु मह्यं कल्पते एतत्प्रकारं शृङ्गारं प्रतिश्रोतुम्, अभिकाङ्क्षसे मह्यं दातुं, इदानीमेव