________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका 2-1-3-3-3 (463) 295 - ___ इस विषय को और स्पष्ट करते हुए सूत्रकार महर्षि सुधर्म स्वामी आगे का सूत्र कहतें हैं... I सूत्र || 3 || || 463 // से भिक्खू वा० दूइज्जमाणे अंतरा से पाडिवहिया उवागच्छिज्जा, ते णं पाडिo एवं वइज्जा-आउसंतो ! समणा ! अवियाई इत्तो पडिवहे पासह- तं० मणुस्सं वा गोणं वा महिसं वा पसुं वा पक्खिं वा सरीसवं वा जलयरं वा से आइक्खह दंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिणं परिजाणिज्जा, तुसिणीए उवेहिज्जा, जाणं वा न जाणंति वइज्जा, तओ सं० गामा० दू०। से भिक्खू वा० मा० अंतरा से पाडि० उवा० ते णं पाडि० एवं वइज्जा- आउ० स० ! अवियाइं इत्तो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तथा पत्ता पुप्फा फला बीया हरिया उदगं वा संनिहियं अगणिं वा संनिक्खित्तं से आइक्खह जाव दूइज्जिज्जा / से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाडि० उवा० ते णं पाडिo व०- आउ० स० ! अवियाइं इत्तो पडिवहे पासह जवसाणि वा जाव से णं वा विरूवलवं संनिविटुं, से आइक्खह जाव दूइज्जिज्जा। से भिक्खू वा० गामा० दूइज्जमाणे अंतरा पाडि० जाव आउ० स० ! केवइए इत्तो गामे वा जाव रायहाणिं वा से आइक्खह जाव दूइज्जिज्जा / से भिक्खू वा गामाणुगामं दूइज्जेज्जा, अंतरा से पाडिपहिया० आउसंतो ! समणा ! केवइए इत्तो गामस्स नगरस्स वा जाव रायहाणीए वा मग्गे ? से आइक्खह, तहेव जाव दूइज्जिज्जा || 463 // II संस्कृत-छाया : स: भिक्षुः वा० गच्छन् अन्तरा तस्य प्रातिपथिकाः उपागच्छेयुः ते प्राति० एवं वदेयुः- हे आयुष्मन् ! श्रमण ! अपि च किं इत: प्रतिपथि पश्यत (दर्शयत) तद्यथा मनुष्यं वा गां वा महिषं वा पशुं वा पक्षिणं वा सरीसृपं वा जलचरं वा, तस्य आचक्षीत दर्शयत, तं न आचक्षीत न दर्शयेत्, न तस्य तां परिज्ञां परिजानीयात्, तूष्णीक: उपेक्षेत, ज्ञानं वा न ज्ञानं इति वदेत्, ततः संयतः एव ग्रामानुग्रामं गच्छेत् / स: भिक्षुः वा० ग्रामा० गच्छतः अन्तरा तस्य प्रातिपथिका: उपागच्छेयुः, ते प्राति० एवं वदेयुः- हे आयुष्मन् ! श्रमण ! अपि च किं इत: मार्गे (प्रतिपथि) पश्यत उदक . प्रसूतानि कन्दानि वा मूलानि वा त्वक्, पत्राणि पुप्पाणि फलानि बीजानि हरितानि उदकं वा संनिहितं, अग्निं वा संनिक्षिप्तं, तस्य आचक्षीत यावत् गच्छेत् / सः भिक्षुः वा ग्रामा० गच्छन् अन्तरा तस्य प्राति० उपा० ते प्राति० वदेयुः- हे आयुष्मन् ! श्रमण ! अपि च