________________ 90 2-1-1-6-3 (367) श्री राजेन्द्र यतीन्द्र जैनागम हिन्दी प्रकाशन इस सूत्र से साधु जीवन की धीरता, गम्भीरता, निरभिमानता अनासक्ति एवं सहिष्णुता का स्पष्ट परिचय मिलता है और इन्हीं गुणों के विकास में साधुता स्थित रहती है। इसी विषय को और स्पष्ट करते हुए सूत्रकार महर्षि सुधर्मस्वामी आगे का सूत्र कहतें हैं... I सूत्र // 3 // // 367 / / अह तत्थ कंचि भुंजमाणं पेहाए गाहावई वा जाव कम्मकरिं वा, से पुव्वामेव आलोइजा-आउसोत्ति वा, भइणित्ति वा दाहिसि मे इत्तो अण्णयरं भोयणजायं ? से सेवं वयंतस्स परो हत्थं वा मत्तं वा दट्विं वा भायणं वा सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलिज्जा वा पहोइज्ज वा, से पुव्वामेव आलोइज्जा - आउसोत्ति वा भइणित्ति वा मा एयं हत्थं वा सीओदगवियडेण वा उच्छोलेहि वा अभिकंखसि मे दाउं एवमेव दलयाहि, से सेवं वयंतस्स परो हत्थं वा सीओ० उसि० उच्छोलित्ता पहोइत्ता आहट्ट दलइज्जा, तहप्पगारेणं पुरेकम्मकएणं हत्थेण वा असणं वा, अफासुयं जाव नो पडिग्गाहिज्जा। ____ अह पुण एवं जाणिज्जा नो पुरेकम्मएणं उदउल्लेणं तहप्पगारेणं वा उदउल्लेण वा हत्थेण वा, असणं वा, सफासुयं जाव नो पडिग्गाहिज्जा। अह पुणेवं जाणिज्जा नो उदउल्लेण ससिणिद्धेण सेसं तं चेव एवं ससरक्खे उदउल्ले ससिणिद्धे मट्टिया ऊसे। हरियाले हिंगुलए, मणोसिला अंजणे लोणे। गेरुय वणिय सेडिय सोरट्ठिय, कुकुस उक्कुटुसंसटेण अह पुणेवं जाणिज्जा नो असंसढे संसढे तहप्पगारेण संसटेण हत्थेण वा, असणं वा, फासुयं जाव पडिग्गाहिज्जा || 367 // II संस्कृत-छाया : अथ तत्र कथन भुञ्जानं प्रेक्ष्य गृहपतिं वा यावत् कर्मकरी वा, सः पूर्वमेव आलोचयेत्- हे गृहपते ! हे भगिनि ! दास्यसि मह्यं इत: अन्यतरं भोजनजातम् ? सः तस्य एवं वदतः परः हस्तं वा मात्रं वा दर्वी वा भाजनं वा शीतोदकविकटेन वा उष्णोदकविकटेन वा उत्क्षालयेत् वा प्रधावेत् वा। सः पूर्वमेव आलोचयेत् - हे गृहपति ! हे भगिनि ! मा एवं त्वं हस्तं वा शीतोदकविकटेन वा उत्क्षालय वा , अभिकाङ्कसि मह्यं दातुम् ? एवमेव दद्याः, सः तस्य एवं वदतः परः हस्तं वा, शीतो० उष्णो० उत्क्षालयित्वा प्रधावित्वा आहृत्य दद्यात्, तथाप्रकारेण पुरःकर्मकृतेन हस्तेन वा, अशनं वा, अप्रासुकं यावत् न प्रतिगृह्णीयात् / अथ पुनः एवं जानीयत्- न पुरःकर्मकृतेन उदकाइँण तथाप्रकारेण वा उदकार्टेण वा हस्तेन वा, अशनं वा अप्रासुकं यावत् न प्रतिगृह्णीयात् / अथ पुनः एवं जानीयात्