________________ श्री राजेन्द्र सुबोधनी आहोरी - हिन्दी - टीका // 1-6-0-0 9 // भारत-वर्ष के हृदयस्थल स्वरूप मालवभूमि - मध्यप्रदेश में शत्रुञ्जयावतार मोहनखेडा तीर्थाधिपति श्री आदिनाथ-जिनेश्वराय नमो नमः // // परमपूज्य, विश्ववन्द्य, अभिधानराजेन्द्रकोष-निर्माता, भट्टारक, सरस्वतीपुत्र, कलिकालसर्वज्ञकल्प, स्वर्णगिरी-कोरटा-तालनपुरादितीर्थोद्धारक, क्रियोद्धारक, प्रभुश्रीमद् विजयराजेन्द्रसूरीश्वर पट्टप्रभावक आचार्यश्रीमद् विजयधनचन्द्रसूरीश्वर पभूषण आचार्य श्रीमद् विजयभूपेन्द्रसूरीश्वर पट्टदिवाकर आचार्य श्रीमद् विजययतीन्द्रसूरीश्वर पट्टालङ्कार आचार्य श्रीमद् विजयविद्याचन्द्रसूरीश्वरादि सद्गुरु चरणेभ्यो नमो नमः // ॐ नमः श्री जिन प्रवचनाय 卐 卐卐ज श्री आचाराङ्ग-सूत्रम् ( अध्ययन-६-(७)-८-९) तत्र श्री शीलाङ्काचार्यविरचितवृत्ति की राष्ट्रभाषा "हिंदी" में राजेन्द्र सुबोधनी “आहोरी' हिंदी टीका... __“मूल-सूत्र संस्कृत-छाया 9 सूत्रार्थ टीका-अनुवाद : सूत्रसार..." तत्र प्रथम-श्रुतस्कन्धे षष्ठमध्ययनम् "धूताध्ययनम्" मङ्गलाचरणम् श्रीमद् ऋषभदेवादि - वर्धमानान्तिमान् जिनान् / नमस्कृत्य नमस्कुर्वे सुधर्मादि - गणधरान् // 1 //