________________ / 123 1 समुद्भता / तदर्थमसी प्रार्थयामास / सर्वत्रामन्त्रणानि प्रेषितानि / आचार्यस्याज्ञा संप्राप्य वैक्रमेऽन्दे 1086 तमे मार्गशीर्षशुक्लपूर्णिमायां सूरीश्वरस्य नेतृत्वे वस्य च संघपतित्वे महान् संधो यात्राभिमुखं प्रययो / यात्रायां पूजाप्रभावनाष्टाहिकामहोत्सवध्वजारोपणादीनि सत्कर्माणि संपाद्य स्वामिवात्सल्यमपि विहितम् / संघश्च प्रतिनिववृते / प्राचार्यस्तु कलिंगदेशमयात् / तत्र कुमारकुमारीतीर्थयात्रा संपादयन् सशिष्यः पूर्वस्यां दिशि व्यहार्षीत् / श्रीमद्भगवतः पार्श्वनाथाय कल्याणभूमौ वाराणस्यां दर्शनस्पर्शनपूजादिमिरात्मा पावितः / ततः पचाबप्रान्त परिबभ्राम / साधवः साध्व्यः समुपासकाश्च तदीयदर्शनोपदेशश्रवणादिभिः परममुदितान्तरात्मानो बभूवुः / चतुर्मासद्वयेन धर्ममूलस्थैर्यमापादितमत्र / पदवीप्रदानेन समुचितेभ्यो मुनिभ्यो धर्मप्रचारकर्तव्ये समुचिता देशनां दत्वा सिन्धदेशमाजगाम सः / नवोद्यतं चन्द्रमिव पश्यन्तो भावुका निनिमेषनयना बभूवुः / समारोहपुरःसरमस्य भव्य पुर प्रवेशं कारयामासुः / गोसलपुर-डमरेल-मारोटकोटेषु नगरेषु चतुर्माससमये वीरपुरनगरे श्रमणानां सभा संपाद्य तेषां चेतःसु कर्तव्यभावनोत्साहमधिकमवर्धयत् / संमानिताश्च योग्यतां गता मुनयो गणिगणाध्यक्षोपाभ्यायपदैः / अनन्तरं कच्छप्रान्ते भद्रेश्वरपुरे चतुर्मासस्थित्या धर्मसंभावना विहिता / तदनु सौराष्ट्रदेशमा पयो / तत्र श्रीशत्रुजययात्रामकरोत् / तदानीमत्र मरुधरवासिनां त्रयः संघा भरोचनगरस्य चैकः संघः समागतः / चतुर्णा पञ्चमेन समागमः सामदानभेददण्डानामपायानां फलसंपद्गुणेनेव विशेषेण मनोरमोऽभूत् / जंगमतीर्थलाभोऽपि पुण्यप्रदो लब्धः संघेन / संघाश्च विधाय यात्रां स्वदेशं प्रत्यगच्छन् / उषित्वा तत्र च कतिचिद्दिनानि सूरीश्वरः सौराष्ट्रलाटदेशयोर्विहरणक्रमेण भृगुकच्छमाजगाम / तत्र विंशतितमस्य तीर्थकरस्य मुनिसुव्रतस्वामिनो दर्शनस्पर्शनादिकं कृत्वा कोकणदेशस्य प्रधाननगरे सौपारपत्तने परिभ्रमणं व्याख्यानदानं धर्मप्रचारं च विधाय शौर्यपुरमवात्सीत् चतुर्मासनताय / अत्र महती धर्मप्रभावना कृतां / पञ्चदशवर्षापर्यन्तविहरणेन सार्धशतपरिमितानां दीक्षादानम्, परःशतानां मांसादिपरिहारव्रतम् / जैनेतरान् दीक्षया जिनधर्म स्थापयित्वा-ओसवंशाभिवृद्धिः, शास्त्रार्थेषु वादिविजयश्चैतत्सर्वमेव शासनकार्य वकीयसततोत्साहन संपादितम् / अथ वार्द्धके सूरीश्वर उपके शपुर एव चिरस्थितिमकृत / सकलशिष्यगुणसमन्वितं शासनगौरववर्धनक्षम देवचन्द्रोपाध्यायं सूरिपदसमुचितमिति मत्वा चिंचटगोत्रस्य देसरडाशाखीयेन जयकरणशाहेनानुष्ठितेऽष्टाहिकामहोत्सवे भगवतः श्रीपार्श्वनाथस्य मन्दिरे चतुर्विधसंघसमक्षं सूरिपदे प्रतिष्ठायमास देवगुप्तसूरिनाम्ना। स्वयम्चैकविंशतिदिनान्यनशनं विधाय सुरलोके पदं न्यधात् / धर्मवीरो भैंसाशाहः-गदइयाजातिश्च / डिडूपुर (डिडवाना) नगरे द्रव्येऽपरो वैश्रवण इव भैंसाशाहो गधाशाहश्च प्रतिवसति स्म / नामैतयोः पशुसहशं, कर्म तु धर्ममयम् / जिनधर्मानुरागिणावेती शमदमाविव परं स्नेहमुपागतौ सुहृदौ वाणिज्यकर्मकुशलो देवपूजनशास्त्रश्रवणादिभिः सत्कर्माभिश्च समयमत्यवाहयताम् / व्यतीते च कियति काले दैववशादसौ गधाशाहो परं दारिद्रय मुपागतः / न च सर्वथा सर्वदा प्राणिनां सुखं दुःखं वा / यदुपनतं तदेव भोक्तव्यम् / अत एवोक्तम् / सुखमापतितं सेव्यं दुःखमापतितं तथा। चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च / ततश्च मित्रेण भैंसाशाहेन प्रभूतमस्य साहाय्यमाचरितम्। येनासौ दुःखादुन्मुक्तः / अथ देवप्रातिकूल्याद् भैंसाशाहस्य व्यापार महसी क्षतिरायाता। विदेशादागच्छन्तः प्लवाः समुद्रमध्ये मज्जिता अभवन् / तथाप्यसो